लोहयुगम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अश्मभित्तिः
अयस्कालकुटीरम्

अयस्काले जनाः अयोपकरणानि उपायुज्यन्ते स्म। अयस्कालः क्रि पू पञ्चमे शतके आरभत। लोहः समानधातुः अस्ति। लोहभाण्डानि घनानि भवन्ति। अस्मिन् काले कृषकाः लोहहलानि उपायुज्यन्ते स्म। तैः अधिकानि शुभतराणि धान्यानि संवर्धितानि। जनाः सुवर्णनाणकैः धान्यं वा पशून् वा क्रीणन्ति स्म। अयस्काराः युद्धकारणात् लोहकवचानि शस्त्राणि च निर्मितवन्तः। अस्मिन् काले अनेकानि साम्राज्याणि स्थापितानि। अस्मिन् काले अनेकानि मन्दिराणि निर्मितानि। जनाः अनेकानि यज्ञानि अकुर्वन्।

"https://sa.wikipedia.org/w/index.php?title=लोहयुगम्&oldid=365540" इत्यस्माद् प्रतिप्राप्तम्