वंशस्थच्छन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वंशस्थम् ।

लक्षणम्[सम्पादयतु]

जतौ तु वंशस्थमुदीरितं जरौ। केदारभट्टकृत- वृत्तरत्नाकर:३.४७

यस्मिन् वृत्ते द्वादशाक्षराणि भवन्ति तथा च यत्र प्रत्येकम् अपि पादे यदि क्रमेण एकः जगणः¸

एकः तगणः पुनश्च एकः जगणः एकः रगणश्च भवति तर्हि तदेव वृत्तं वंशस्थम् उदीरितम् ।

।ऽ। ऽऽ। ।ऽ। ऽ।ऽ

ज त ज र।

यति: पादान्ते।

उदाहरणम्[सम्पादयतु]

यदाबलं धर्ममतं भवेत्तथा, ह्यधर्ममार्गो बलवत्तरस्तथा। सृजामि चात्मानमहं तदार्जुन, सतां सुरक्षार्थमसद्वधाय च॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वंशस्थच्छन्दः&oldid=409648" इत्यस्माद् प्रतिप्राप्तम्