वनस्पतिविज्ञानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वनस्पतिविज्ञानं वने ये लतावृक्षादयः सन्ति तेषां वनस्पतीनां विशिष्टं ज्ञानम् । प्राचीनकाले मनुष्याणां चिकित्सा वनस्पतिभिरेव क्रियते स्म । वने स्थिताः सर्वाः वनस्पतयः अतिमहत्वपूर्णाः औषधयः सन्ति। भारतस्य आयुर्वेदचिकित्सापद्धतिः वनस्पत्याधारितैवास्ति। चिकित्साशास्त्रेषु सर्वेषां वनस्पतीनां महत्त्वम् उपयोगिता च उपलभ्यते।

सम्‍बद्घविषया:[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वनस्पतिविज्ञानम्&oldid=343823" इत्यस्माद् प्रतिप्राप्तम्