वर्गः:प्रचारमाध्यमेषु संस्कृतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


अधुना यदा सम्पूर्ण-विश्वम् वैश्वीकरणस्य समस्यां सम्मुखी करोति, तदा आत्मिक-शान्ति-संवलिता संस्कृत-भाषा जनोपकारिणी वर्तते। तस्मात् एव अस्मिन् भौतिके जगति लोकमंगलाय संस्कृतस्य सर्वत्र प्रचार-प्रसार: अस्माकं दायित्वम् अस्ति। प्रचार माध्यमेषु संस्कृतस्य स्थान् अन्यासां भाषानां सदृशम् अस्ति। प्रचारस्य दृश्य श्रव्य पाठित संसाधनेषु संस्कृतस्य कतिपय-उदाहरणानि अद्य अहं प्रस्तौमि। रेडियो इति श्रव्य-उपकरणे प्रतिदिनं आकाशवाणीत: द्विवारं संस्कृत-वार्ता: प्रसारणं भवति। दिव्य वाणी इति संस्कृत रेडियो वर्तते। तत्र सर्वदा संस्कृत कार्यक्रमा: आयान्ति। टेलीविजन इति दृश्य-संसाधने जनम न्यूज संस्था संस्कृतवार्ता: प्रसारयति। DD News समवायेन अपि वार्ता: वार्तावली च माध्यमेन विवध-कार्यक्रमा: प्रसार्यन्ते। फेसबुक् ट्विटर व्हट्सेप् माध्यमेषु अपि संस्कृतस्य प्रचार: प्रतिदिनं भवति। अस्माकं केरल राज्यात् सम्प्रति वार्ता: संस्कृत न्यूज बेब पोर्टल् संचाल्यते। किम् बहुना सुधर्मा इति दैनिक-संस्कृत-वार्ता पत्रं सर्वै: श्रुतम्। एतादृशा: नैका: संस्कृतस्य प्रचार कार्यक्रमा: अस्मान् पुरत: सर्वदा सन्ति। अत: वयं सर्वे अपि संस्कृतम् प्रचार माध्यमेषु पश्याम: पठाम: च येन अस्माकं ज्ञानस्य वृद्धि: भवेत् ।

अधुना यदा सम्पूर्ण-विश्वम् वैश्वीकरणस्य समस्यां सम्मुखी करोति, तदा आत्मिक-शान्ति-संवलिता संस्कृत-भाषा जनोपकारिणी वर्तते। तस्मात् एव अस्मिन् भौतिके जगति लोकमंगलाय संस्कृतस्य सर्वत्र प्रचार-प्रसार: अस्माकं दायित्वम् अस्ति। प्रचार माध्यमेषु संस्कृतस्य स्थान् अन्यासां भाषानां सदृशम् अस्ति। प्रचारस्य दृश्य श्रव्य पाठित संसाधनेषु संस्कृतस्य कतिपय-उदाहरणानि अद्य अहं प्रस्तौमि। रेडियो इति श्रव्य-उपकरणे प्रतिदिनं आकाशवाणीत: द्विवारं संस्कृत-वार्ता: प्रसारणं भवति। दिव्य वाणी इति संस्कृत रेडियो वर्तते। तत्र सर्वदा संस्कृत कार्यक्रमा: आयान्ति। टेलीविजन इति दृश्य-संसाधने जनम न्यूज संस्था संस्कृतवार्ता: प्रसारयति। DD News समवायेन अपि वार्ता: वार्तावली च माध्यमेन विवध-कार्यक्रमा: प्रसार्यन्ते। फेसबुक् ट्विटर व्हट्सेप् माध्यमेषु अपि संस्कृतस्य प्रचार: प्रतिदिनं भवति। अस्माकं केरल राज्यात् सम्प्रति वार्ता: संस्कृत न्यूज बेब पोर्टल् संचाल्यते। किम् बहुना सुधर्मा इति दैनिक-संस्कृत-वार्ता पत्रं सर्वै: श्रुतम्। एतादृशा: नैका: संस्कृतस्य प्रचार कार्यक्रमा: अस्मान् पुरत: सर्वदा सन्ति। अत: वयं सर्वे अपि संस्कृतम् प्रचार माध्यमेषु पश्याम: पठाम: च येन अस्माकं ज्ञानस्य वृद्धि: भवेत् । जयतु संस्कृतम् जयतु भारतम् । धन्यवाद:।



उपवर्गाः

१ इत्येषु वर्गेऽस्मिन् अधो लिखिताः उपवर्गाः विद्यन्ते