वर्गसम्भाषणम्:हिन्दुस्थानीतालाः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

क्षम्यतां यदि भवतां कार्ये विघ्नम् उत्पादितम् । परन्तु अत्र दोषः अस्ति अतः लिखामि । स्थानिन् शब्दः अस्ति तस्य समासे कृते हिन्दुस्थानितालाः इति भवेत् । अत्र कदाचित् मम त्रुटिः स्यात् चेत्, क्षन्तव्योहं जनः । हिन्दुस्थानी इति यवनानां भाषायाः प्रभावेन व्युत्पन्नः शब्दः अतः वयम् एतादृशानां शब्दानाम् उपयोगं न कुर्मः चेत् योग्यम् । एतस्यापेक्षया भारतीयरागाः इत्यादीनां शब्दानाम् उपयोगः योग्यः । परन्तु तथापि भवतां मनः योग्यं नानुभवति चेत्, अत्र ह्रस्वं करोति इति आशा । यथा - वर्गः:हिन्दुस्थानीसङ्गीतम्, वर्गः:हिन्दुस्थानीसङ्गीतम्, वर्गः:हिन्दुस्थानीसङ्गीतप्रकाराः इत्यादयः । कृपया अत्र परिवर्तनं करोतु इति प्रार्थना । NehalDaveND (✉✉) १०:४०, १२ सितम्बर २०१४ (UTC)