वर्षा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वर्षा सघनीकरणस्य एकः प्रकारः अस्ति।

वर्षाप्रकारः[सम्पादयतु]

संवहनवृष्टिः यदा पृथिव्याः पृष्ठतः उष्णवायुः जलवाष्पेण सह ऊर्ध्वं उत्तिष्ठति, उच्चोच्चतां प्राप्य सघनः भवति।

पर्वतवृष्टिः आर्द्रवायुस्य पर्वतोत्थानस्य एकेन तन्त्रेण वा वर्धितः वा वर्षा।

चक्रवाती वर्षा यदा उष्णः आर्द्रवायुः शीतलशुष्कवायुना सह सम्पर्कं करोति तदा भवति।

"https://sa.wikipedia.org/w/index.php?title=वर्षा&oldid=477876" इत्यस्माद् प्रतिप्राप्तम्