सामग्री पर जाएँ

वाणिज्यस्य सहकारसङ्घस्य च विभागः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पीठिका

[सम्पादयतु]

परस्परं भावयन्तः श्रेयः परमवाप्स्यत इति उक्तिः सहकारस्य महत्त्वं सूचयति । परस्परं सहकारः एव श्रेयसः कारणं भवति । राज्यस्य सर्वाङ्गीणाभिवृद्धये अयं विभागः कार्यं करोति ।

सम्बद्धाः लेखाः

[सम्पादयतु]