वातोर्मीछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(वातोर्मी। इत्यस्मात् पुनर्निर्दिष्टम्)


वातोर्मी।

प्रतिचरणम् अक्षरसङ्ख्या ११

वातोर्मीयं गदिता म्भौ तगौ ग:। – केदारभट्टकृत वृत्तरत्नाकर:३.३६

ऽऽऽ ऽऽ। ऽऽ। ऽऽ

म भ त त ग।

यति: चतुर्भि: सप्तभि: च।

उदाहरणम्- धर्मग्लानिर्यदि चाधर्मदुष्टिरात्मानं पार्थ तदाहं सृजामि। साधुत्राणाय च दुष्टवधाय,धर्मं संस्थापयितुं सर्वकाले॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वातोर्मीछन्दः&oldid=446674" इत्यस्माद् प्रतिप्राप्तम्