वामसीदास बाबाजी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वामसीदास बाबाजी (English: Vamsidas Babaji; १८५९ - २३ जुलै १९४४) एक बांग्लादेशी हिंदू भिसा, दार्शनिक और वैष्णव धर्माधारी के अर्थ। उन्हें वैष्णव धर्म के अर्थ वह के अर्थ[१][२][३][४][५]

वामसीदास बाबाजी
जन्मतिथिः १८५९
जन्मस्थानम् मजितपुर, पकुन्दिया उपजिला, किशोरगंज जिला, बंगाल अध्यक्षता, ब्रिटिश भारत
पूर्वाश्रमनाम भैरव चन्द्र
मृत्युतिथिः २३ जुलै १९४४
मृत्युस्थानम् मजितपुर, पकुन्दिया उपजिला, किशोरगंज जिला, बंगाल अध्यक्षता, ब्रिटिश भारत
तत्त्वचिन्तनम् चैतन्य चरितमृत

प्रारम्भिक जीवन[सम्पादयतु]

श्रील वोमसीदास बाबाजी १८५९ तमे वर्षे ब्रिटिशभारतस्य पूर्वबङ्गस्य ग्रेटर मायमेन्सिंहमण्डलस्य मजितपुरग्रामे (वर्तमानस्य किशोरगञ्जमण्डलस्य बाङ्गलादेशस्य पकुण्डियापुलिसस्थानके) प्रादुर्भावः अभवत् । पूर्वाश्रमे तस्य नाम भैरवचन्द्रः आसीत् । सः श्रीसनातनमन्त्रब्रह्म (बर्मण) जपं कृत्वा दरिद्रः मत्स्यजीविः आसीत् ।

नवद्वीपस्य लीलाः[सम्पादयतु]

यद्यपि सः अपरिचितः भूत्वा नबद्विपं प्रविष्टवान् तथापि अन्यसाधवः इव वामसीदासबाबाजी अपि क्रमेण प्रसिद्धः अभवत् । बहूनि सत्ऋषयः मन्दं वदन्ति स्म सिद्धिलवस्य अनुकरणं वा कुर्वन्ति स्म। परन्तु बाबाजी महाराजः वास्तवमेव प्राप्तवान्। नबद्विपवासकाले सः तेषां वेषधारिणां वैष्णवानां सङ्गतिं परिहरति स्म । एकदा कश्चन व्यक्तिः नवद्वीपस्य एकस्य भागस्य विषये महाप्रभुस्य जन्मभूमिः इति प्रचारं कर्तुं आरब्धवान् । महाप्रभुः तस्मै अवदत् इति वदति।

मृत्यु[सम्पादयतु]

१९४४ तमे वर्षे जुलैमासस्य २३ दिनाङ्के श्रील रघुनन्दन टैगोरस्य तिरुवातिथ्यां रात्रौ ८वादने परमहंसवामसीदासबाबाजीमहाराजः इहिलिला सह गोलोकवृन्दावने श्रीकृष्णस्य नित्यालं प्रविष्टवान् । बाबाजीयाः नित्यसहचरः तुलसीदेवी अपि तत्क्षणमेव पङ्ककुण्डे पतिता । मजीतपुर के भक्तों ने यमविथी बाबाजी महाराज के अप्राकृतिक शव दफन किया।

सन्दर्भः[सम्पादयतु]

  1. Bhakti Vikasa, Swami. Sri Vamsidasa Babaji. Bhakti Vikas Trust. pp. 23–33. ISBN 978-8190829250.
  2. Bhakti Vikas, Swami. श्री वंशीदास बाबाजी : Sri Vamsidasa Babaji (in Hindi) (2016 ed.). India: Bhakti Vikas Trust. pp. 8–16. ISBN 9789382109365.
  3. Bhakti Vikas, Swami. Вамшидас Бабаджи- Sri Vamshidas Babaji (Russian) (in Russian) (2013 ed.). Russia: Bhakti Vikas Trust. pp. 3–12. ISBN 9785820501616.
  4. "Glorification of Srila Vamsidas Babaji". Srila Gurudeva. Retrieved 2023-11-19.
  5. "Srila Vamsidas Babaji - HARE KRSNA TV LIVE | WATCH HARE KRSNA LIVE TV CHANNEL | HARE KRISHNA TV | ISKCON TV". 2014-09-18. Retrieved 2023-11-19.

बाह्य कडि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वामसीदास_बाबाजी&oldid=483115" इत्यस्माद् प्रतिप्राप्तम्