वायनाडमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वायनाडमण्डलम् (Wayanad district) केरळराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं कल्पेट्टानगरम्

वायनाडमण्डलम्
मण्डलम्
केरळराज्ये वायनाडमण्डलम्
केरळराज्ये वायनाडमण्डलम्
Country भारतम्
States and territories of India केरळराज्यम्
Area
 • Total २,१३१ km
Population
 (२००१)
 • Total ७,८०,६१९
 • Density ३०८/km
Website http://www.wayanad.nic.in

भौगोलिकम्[सम्पादयतु]

वायनाडमण्डलस्य विस्तारः २१३१ चतुरस्रकिलोमीटर्मितः अस्ति । अत्र मुख्य नदी कबिनि अस्ति।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं वायनाडमण्डलस्य जनसङ्ख्या ७८०६१९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३६९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३६९ जनाः । २००१-११३३ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ४.६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०३५ अस्ति । अत्र साक्षरता ८९.३२ % अस्ति

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः[सम्पादयतु]

फलकम्:केरळ मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=वायनाडमण्डलम्&oldid=480935" इत्यस्माद् प्रतिप्राप्तम्