वास्तुविद्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सिन्धुसभ्यताचित्राणि प्रायः सर्वानपि आश्चर्यचकितान् कुर्वन्ति एव । तत्रत्या वास्तुविद्या अतिप्राचीना अत्युत्कृष्टा च । कर्णाटके बेलूरे विद्यमानः भूमिस्पर्शरहितः स्तम्भः, कोणार्कक्षेत्रस्य सूर्यदेवालयः, शृङ्गेरिस्तम्भाः, अनन्तपुरीस्थाः सप्तस्वरप्रभवाः मण्डपाधाराः स्तम्भाः, अजन्ता-एल्लोरागुहाः, देहलीस्थः विष्णुस्तम्भः इत्यादयः अनेके अंशाः भारतीयवास्तुविद्यायाः गरिमाणं प्रमाणीकुर्वन्ति । मयमतं, मयसारः, मनुष्यालयचन्द्रिका, सुप्रभेदागमः, वास्तुरत्नावली, कामिकागमः, बृहद्वास्तुमाला इत्यादिषु अनेकेषु ग्रन्थेषु वास्तुशस्त्रं निरूपितम् अस्ति ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वास्तुविद्या&oldid=409678" इत्यस्माद् प्रतिप्राप्तम्