विकिपीडियासम्भाषणम्:वैज्ञानिक-शब्दावलिः/W

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भवता यद्भगवद्गीता श्लोकविषयकाः लेखाः रच्यन्ते तत्तु महत्कार्यम्। परन्त्वत्र भवान् " ॆ ॊ " इत्येतयोः स्थाने " े ो " इति योजयतु, यस्मात् " ॆ ॊ " अन्यभाषाऽर्थं प्रदत्ते चिह्ने स्तः। " े ो " इत्येतेषां कृते आंग्लकुञ्जिकापटले क्रमेण E, O (capitals) इति योजयतु। अर्थात् पदच्छॆदः इत्यस्य स्थाने पदच्छेदः इति भवतु। साधुवादः शुभाकाड़क्षाश्च निवेदयामि। Samvith2011 (चर्चा) ०५:४६, ५ जनुवरि २०१२ (UTC)