विकिपीडिया:खाता हेतु निवेदन

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

महाकविः भास: संस्कृतनाट्‌यसाहिये महाकविः भासः अन्यतमं स्थानं धतीं। तात्पर्य मिदं यत् सम्प्रति उपलब्धेषु नाटकेषु भाषस्य एवं नाटकानि प्राचिनतमानि | भासस्य त्रयादशानां नाटकानां परिचयः

1.प्रतिज्ञायैगन्ध रायणम् 2. स्वप्नवासवदतम् 

3- अविमारकम् 4. प्रतिमानातकम् 5. अभिषेकनाटकम् 6. मध्यमब्यायोगः 7. पञ्चरात्रम् 8. दुतबाक्यम्

9. दूतघटोत्कचम् 10. कर्णभारम् 

11. ऊरुभगम् 12. बालचरितम् 13.दरिद्रचारुदत्तम् भासस्य नाटकानाम् अनकता विविधता च तस्य मौलिकतावा नाट्यकुशलतायाः च परिचय साधु दत्वाति ।

  1. पुनर्निर्दिष्टम् [[
  2. पुनर्निर्दिष्टम् लक्ष्यपृष्ठस्य नाम

]]