विकिपीडिया:गाणितिकपरिभाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



निर्देशिका: A B C D E F G H I J K L M N O P Q R S T U V W X Y Z
  • Abbreviation - संक्षेपः, संक्षेपणम्
  • Above par - अतिहारे, अधिहारे
  • Absolute - प्रकृतः, चिह्नमुक्तः
  • Absolute value - प्रकृतमानम्
  • Abstract number - शुद्धा संख्या
  • Absurdity - असम्भव-अवस्था
  • Account - गणना
  • Addition - योगः, संङ्कलनम्
  • Aliquot - समभाजकः
  • Aliquot part - एकांशः
  • Alligation - मिश्रणम्, विमिश्र-प्रक्रिया
  • Amount - परिमाणम्,
  • Angle - कोणः
  • Annuity - वार्षिकम्, वार्षिकवृत्तिः
  • Answer - उत्तरम्
  • Antecedent - पूर्वराशिः, अग्रराशिः
  • Application - प्रयोगः
  • Approximate - प्रायः, आसन्नः, स्थूलः
  • Approximate value - आसन्नमानम्, प्रायिकमानम्
  • Approximately - प्रायः समानः, स्थूलतः
  • Approximation - आसन्नमानम्
  • Approximative - आसन्नः
  • Area - क्षेत्रफलम्,
  • Argument - আর্গুমেন্ট
  • Arithmetic - गणितम्
  • Associative law - संयोगविधिः
  • Associativity - संयोजनयोग्यता
  • Axis - अक्षः
  • Back gearing -
  • Cartesian product - कार्तेसीय-गुणज
  • Closure - आबद्धता
  • coefficient -
  • Commutative law - विनिमयविधिः
  • Commutativity - विनिमययोग्यता
  • Companion - अनुसङ्गी
  • Companion matrix - अनुसङ्गी मेट्रिक्स्
  • Complement - पूरकः
  • Complement law - पूरकविधिः
  • Composite - यौगिकविधिः
  • Composite function - संयोजितकार्यम्
  • Consecutive - क्रमिकः
  • Constant function - ध्रुवक-कारयकम्
  • Construction - सम्पाद्यः
  • Corollary - अनुसिद्धान्तः
  • De Morgan's law - डि मर्गानविधिः
  • Determinant - निर्णायकः
  • Difference - अन्तरम्
  • Differentiation - व्यवकलनम्/अन्तरकलनम्
  • Distributive law - वण्टनविधिः
  • Distributivity - विनिमययोग्यता
  • Domain - डोमेन
  • Element - उपादानम्
  • Eliminant - अपसारकम्
  • Ellipse - उपवृत्तम्
  • Empty - शून्यम्
  • Equality - समता
  • Equation - समीकरणम्
  • equation - समीकरणम्
  • Existence - अस्तित्वम्
  • Existence of identity - अभेदकस्य अस्तित्वम्
  • Existence of inverse - विपरीतकस्य अस्तित्वम्
  • Factor - उत्पादकम्
  • Finite set - सान्तः गुच्छः
  • Function -
  • Hyperbola - परावृत्तम्
  • Hypothesis - प्रकल्पना
  • Identical - अभिन्नः
  • Identity - अभेदः
  • Identity function - अभेदकम्
  • Identity law - अभेदकविधिअः
  • Inclusion - अन्तर्भूक्तिः/अन्तर्भावः
  • Indefinite - अनिर्दिष्टः
  • Independence - अनिर्भरता
  • Indirect proof - व्यतिरेकी प्रमाणम्
  • Inequality - असमता
  • Infinite - असीमम्
  • Inspection - अवेक्षणम्
  • Integer - पूर्णसंख्या
  • integration - योगजीकरणम्/समाकलनम्/योगजम्
  • Inter regional - आन्तःप्रदेशीयम्
  • Interchange - आन्तःपरिवर्तनम्
  • Interior elements - अन्तःस्थ-उपादानम्
  • Intersection - छेदः
  • Interval - व्यवधिः
  • Inverse function - विपरीतम्
  • Inverse relation - विपरीतान्वयः
  • Irrational -
  • Irreducible - अपरिणमनीयम्
  • Law - नियमः
  • Leading - अग्रगामी
  • Leading variables -
  • Location - अवस्थानम्
  • Locus - सञ्चापथ
  • Modulus -
  • Natural number - स्वाभाविक-संख्या
  • Noncommutative - अविनिमययोग्यम्
  • Nonconsecutive - अक्रमिकम्
  • Nonhomogeneous system - असममात्रा-प्रक्रिया
  • Nonlinear - अरैखिकम्
  • Nonnegative - अऋणात्मकम्
  • Nonsingular - अविशिष्टम्
  • Nonsingularity - अविशिष्टता
  • Nontrivial solution - अशून्य-समाधानम्
  • One-one function -
  • Onto function -
  • Optimization - अनुकुलप्रक्रिया
  • Ordered pair - क्रमयुगलम्
  • Origin - मूलबिन्दुः
  • Parabola - परावृत्तम्
  • Polynomial - वहुपदी
  • Power set -
  • Prime - मौलिकम्
  • Principle value - मुख्यमानम्
  • Proper subset -
  • Random walks - अनियमित-विचरणम्
  • Range -
  • Rational -
  • Recurrence relation -
  • Relation - अन्वयः
  • remainder - भागावशेषः
  • Reminder - भागावशेषः
  • root - मूलम्
  • Study - अध्ययनम्
  • Subset - उपगुच्छः
  • Substitution - प्रतिस्थापनम्
  • Subtraction - अन्तरफलम्, वियोगफलम्
  • Superset - अधिगुच्छः
  • Theorem - उपपाद्यः
  • Theory - तत्त्वम्
  • Transitive - अतिक्रमनियमः
  • Undecomposable - अविश्लेषणीयम्
  • Undirected - अनिर्देशकः
  • Union - संयोगः
  • Unique - अद्वितीयम्, अनन्यम्
  • Uniqueness - अनन्यता
  • Universal set -
  • Variable -
  • Venn diagram -