विकिपीडिया:नाराचः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                अशोकवृक्षः

अशोकवृक्षस्य भारतीय उपमहाद्वीपस्य विभिन्नेषु भागेषु महत्त्वपूर्णं सांस्कृतिकं, ऐतिहासिकं, पारिस्थितिकीं च महत्त्वं धारयति । अयं पूज्यः वृक्षः प्रायः प्रेम-करुणा-ऐतिहासिकघटनानां कथाभिः सह सम्बद्धः भवति, येन सः गहनसांस्कृतिकप्रतिध्वनिस्य प्रतीकः भवति । अशोकवृक्षस्य मूलं भारतीय-इतिहासेन सह गभीरं सम्बद्धम् अस्ति । आख्यायिका अस्ति यत् अशोकवृक्षस्य अधः एव भारतस्य एकः महान् शासकः सम्राट् अशोकः कलिंगयुद्धकाले उत्पन्नस्य रक्तपातस्य कृते पश्चात्तापं कृतवान् । अयं महत्त्वपूर्णः क्षणः तस्य बौद्धधर्मं स्वीकृतवान्, अशोकवृक्षः पश्चात्तापस्य, मोक्षस्य, आध्यात्मिकजागरणस्य च प्रतीकः अभवत् ।

हिन्दुधर्मे अशोकवृक्षः पवित्रः इति मन्यते, प्रायः सीता, पार्वती इत्यादिभिः देवीभिः सह सम्बद्धः अस्ति । धर्मप्रसङ्गेषु तस्य उपस्थितिः शुद्धिमाङ्गल्यं च सूचयति । प्रायः जनाः रक्षणस्य समृद्धेः च प्रतीकरूपेण गृहेषु वा मन्दिरेषु वा अशोकवृक्षाः रोपयन्ति । वृक्षस्य जीवन्तं सुगन्धितं च पुष्पं धार्मिकसमारोहेषु उपयुज्यते, येन तस्य सांस्कृतिकं महत्त्वं अधिकं वर्धते ।

सांस्कृतिकमहत्त्वात् परं अशोकवृक्षस्य औषधीयगुणानां मूल्यं शताब्दशः अस्ति । पारम्परिक आयुर्वेदिकचिकित्सायां वृक्षस्य वल्कलपत्राणि इत्यादयः विविधाः भागाः उपयुज्यन्ते । अस्य गुणाः सन्ति ये पेचिशः, मधुमेहः, स्त्रीरोगविज्ञानस्य विषयाः च उपशमयितुं शक्नुवन्ति इति मन्यते । विशेषतः वल्कलं कटिबन्धनशोथनिवारकगुणैः प्रसिद्धम् अस्ति ।

सांस्कृतिकं औषधीयं च महत्त्वम्; अलङ्कारिकवनस्पतिरूपेण अपि कार्यं करोति । अस्य हरितवर्णीयपत्राणि, जीवन्तं नारङ्ग-लालपुष्पाणि च उद्यानेषु सार्वजनिकस्थानेषु च लोकप्रियं विकल्पं कुर्वन्ति । वृक्षस्य ललितरूपं सौन्दर्यमूल्यं योजयति, अलङ्कारिकवनस्पतिरूपेण तस्य व्यापकसंवर्धनस्य योगदानं करोति । पारिस्थितिकीदृष्ट्या अशोकवृक्षः पर्यावरणसन्तुलनं निर्वाहयितुम् महत्त्वपूर्णां भूमिकां निर्वहति । एकः पर्णपाती वृक्षः इति नाम्ना छायाप्रदानं, वायुगुणवत्तां सुधारयित्वा, जैवविविधतायाः समर्थनं च कृत्वा पारिस्थितिकीतन्त्रे योगदानं ददाति । अस्य विस्तृतमूलव्यवस्था मृदाक्षरणं निवारयितुं साहाय्यं करोति, येन स्थायिदृश्यानां अत्यावश्यकः घटकः भवति ।

अशोकवृक्षः स्वस्य सांस्कृतिकपारिस्थितिकीमहत्त्वस्य अतिरिक्तं स्थानीयसमुदायस्य व्यावहारिकलाभान् प्रदाति । वृक्षात् काष्ठानि निर्माणे, काष्ठकर्मणि च उपयुज्यन्ते । अपि च, वृक्षस्य भूदृश्यनिर्माणे उद्याननिर्माणे च लोकप्रियतायाः कारणात् तस्य कृषिं परितः केन्द्रीकृत्य नर्सरी-व्यापाराणां स्थापना अभवत्, येन हरित-उद्योगे सम्बद्धानां व्यक्तिनां कृते आर्थिक-अवकाशाः प्राप्यन्ते

अशोकवृक्षः भारतीयसाहित्यकलायां च अमिटं चिह्नं त्यक्तवान् अस्ति । अस्य प्रतीकात्मकतायाः अन्वेषणं प्रायः काव्येषु, कथासु, चित्रेषु च भवति । कलाकाराः वृक्षस्य चित्रणं विविधरूपेण कृतवन्तः, तस्य सारं प्रेमस्य, आध्यात्मिकतायाः, परिवर्तनस्य च प्रतीकरूपेण गृहीतवन्तः । सांस्कृतिककथासु अस्य उपस्थितिः सृजनशीलतां अभिव्यक्तिं च प्रेरयति एव ।

अशोकवृक्षस्य मूलपरिधिः भारतस्य, नेपालस्य, श्रीलङ्कायाः ​​च भागाः सन्ति । उष्णकटिबंधीय-उपोष्णकटिबंधीयजलवायुक्षेत्रेषु अयं वर्धते, सामान्यतया आर्द्रपर्णपातकवनेषु दृश्यते । सांस्कृतिकमहत्त्वात् अलङ्कारिकमूल्येन च अस्य वृक्षस्य कृषिः अन्येषु विविधेषु प्रदेशेषु उपयुक्तजलवायुयुक्तेषु भवति

अशोकवृक्षस्य संवर्धनं सुनिर्वाहितभूमिः, प्रचुरं सूर्यप्रकाशं च प्रदातुं शक्यते । वृक्षस्य प्रसारः बीजैः वा कटनैः वा भवति । अस्य तुल्यकालिकरूपेण द्रुतवृद्धिः, अनुकूलता च भूदृश्यनिर्माणस्य वनीकरणपरियोजनानां च कृते इदं प्राधान्यविकल्पं करोति ।

आयुर्वेदिकचिकित्सायां अशोकवृक्षस्य विविधाः भागाः तेषां चिकित्सागुणानां कृते प्रयुक्ताः सन्ति । विशेषतः वल्कलं कटिगुणैः प्रसिद्धं भवति, पेचिश-बवासीर-त्वक्-विकार-आदि-रोगाणां चिकित्सायाम् अस्य उपयोगः भवति तदतिरिक्तं वल्कलस्य गर्भाशय-उत्तेजकगुणाः सन्ति इति विश्वासः अस्ति, येन स्त्रीरोगविषयेषु उपायेषु अयं घटकः भवति

अशोकवृक्षः सांस्कृतिकसंस्कारैः, व्यवहारैः च निकटतया सम्बद्धः अस्ति । मन्दिराणां, पवित्रस्थलानां च समीपे अशोकवृक्षाः रोपिताः दृश्यन्ते इति सामान्यम् । उत्सवेषु, विशेषेण उर्वरता-कल्याण-सम्बद्धेषु उत्सवेषु, वृक्षस्य शाखाः, पुष्पाणि च प्रायः अलङ्काररूपेण, नैवेद्यरूपेण च उपयुज्यन्ते ।

भारतीयसंस्कृतौ गभीरं जडं कृत्वा अशोकवृक्षस्य प्रतीकात्मकता सीमां अतिक्रान्तवती अस्ति । अस्य अनुकूलनक्षमता, सौन्दर्य-आकर्षणं च विभिन्नेषु देशेषु उद्यानेषु, परिदृश्येषु च समा वेशं कृतवान्, येन अस्य वैश्विक-मान्यतायां योगदानं जातम्

अशोकस्य वल्कलस्य आयुर्वेदिकचिकित्सायां स्त्रियाः आरोग्यार्थं बहुप्रयोगः भवति । अस्य गर्भाशय-उत्तेजकगुणाः सन्ति इति मन्यते, मासिकधर्मविकारः, गर्भाशयसंक्रमणादिषु रोगेषु, प्रसवोत्तरं टॉनिकरूपेण च उपयुज्यते

पारम्परिकप्रयोगात् परं अशोकवृक्षस्य आधुनिकचिकित्सायां सौन्दर्यप्रसाधनेषु च प्रयोगः प्राप्तः अस्ति । शोधकर्तारः औषधविकासे तस्य क्षमताम् अन्वेषयन्ति, वृक्षस्य अर्काः च कदाचित् त्वचा-चिकित्सा-उत्पादेषु समाविष्टाः भवन्ति, यतः तेषां कथित-त्वक्-चिकित्सा-गुणाः सन्ति

सारांशेन, अशोकवृक्षस्य बहुपक्षीयः प्रकृतिः, यत्र वनस्पतिविशेषताः, भौगोलिकवितरणं, सांस्कृतिकमहत्त्वं, आधुनिकप्रयोगाः च सन्ति, पारम्परिकसमकालीनसन्दर्भयोः तस्य स्थायिसान्दर्भिकताम् प्रदर्शयति धार्मिकानुष्ठानेषु पूज्यः, औषधीयगुणैः मूल्यवान् वा, सौन्दर्ययोगदानेन वा प्रशंसितः वा, अशोकवृक्षः प्रकृतेः मानवसंस्कृतेः च जटिलसम्बन्धस्य जीवन्तं प्रमाणरूपेण निरन्तरं तिष्ठति

अशोकवृक्षस्य पारम्परिकौषधप्रयोगस्य समृद्धः इतिहासः अस्ति, विशेषतः आयुर्वेदे । यद्यपि अनेके आख्यानात्मकाः पारम्परिकाः च दावाः विद्यन्ते तथापि वृक्षस्य सम्भाव्यस्वास्थ्यलाभानां कृते उत्तरदायीविशिष्टयौगिकानां प्रमाणीकरणं, अधिकतया अवगन्तुं च प्रचलति वैज्ञानिकसंशोधनम् यथा कस्यापि जडीबुटी-उपचारस्य विषये, स्वास्थ्यसेवाव्यावसायिकैः सह समुचितमार्गदर्शनेन परामर्शेन च तस्य उपयोगस्य समीपं गन्तुं सल्लाहः भवति

अशोकवृक्षस्य बहुआयामी प्रकृतिः, यत्र वनस्पतिविशेषताः, भौगोलिकवितरणं, सांस्कृतिकमहत्त्वं, आधुनिकप्रयोगाः च सन्ति, पारम्परिकसमकालीनसन्दर्भयोः तस्य स्थायिसान्दर्भिकताम् प्रदर्शयति धार्मिकानुष्ठानेषु पूज्यः, औषधीयगुणैः मूल्यवान् वा, सौन्दर्ययोगदानेन वा प्रशंसितः वा, अशोकवृक्षः प्रकृतेः मानवसंस्कृतेः च जटिलसम्बन्धस्य जीवन्तं प्रमाणरूपेण निरन्तरं तिष्ठति

पौराणिक कथा तथा परम्परा :

अशोकवृक्षस्य भारतीय उपमहाद्वीपे विशेषतः भारते, नेपाले, श्रीलङ्कादेशे च महत्त्वपूर्णं सांस्कृतिकं धार्मिकं च महत्त्वं वर्तते । अस्य स्वरूपस्य, पुष्पप्रचुरतायाश्च पूज्यं, प्रायः राजभवनसंसर्गेषु, उद्यानेषु, मन्दिरसमीपेषु च दृश्यते । हिन्दुधर्मे अशोकवृक्षः पवित्रः इति मन्यते, विभिन्नैः पौराणिकैः, देवताभिः च सह सम्बद्धः अस्ति । अयं वृक्षः यक्षी पौराणिकजीवैः सह निकटतया सम्बद्धः अस्ति, प्रायः बौद्ध-हिन्दु-मन्दिरेषु कलायां चित्रितः अस्ति । तदतिरिक्तं अशोकवृक्षस्य प्रजननप्रतीकैः सह सम्बन्धः अस्ति, शास्त्रीयभारतीयधार्मिककाव्येषु च भूमिकां निर्वहति ।

अन्ये वृक्षाः अशोकेन सह भ्रमिताः :

अन्यः लोकप्रियः वृक्षः अस्ति यः “मिथ्या अशोकवृक्षः” अथवा इति प्रसिद्धः यः प्रायः सच्चा अशोकवृक्षः इति भ्रान्त्या भवति । मिथ्याशोकः वृद्धिप्रकारेण भूमध्यसागरीयसरूवृक्षसदृशः अस्ति किन्तु तस्य भिन्नपत्रैः, पुष्पैः, फलैः च भेदः कर्तुं शक्यते भारतीय उपमहाद्वीपे भूदृश्यनिर्माणे द्वयोः वृक्षयोः उपयोगः भवति चेदपि पुष्पवर्णः (अशोकस्य कृते रक्तः), फलस्य आकारः (अशोकस्य कृते विस्तृताः ताम्बूलाः), ऊर्ध्वता (अशोकः लघुः इति) इत्यादीनि विशिष्टानि लक्षणानि सन्ति

अशोकवृक्षस्य प्रयोगाः :

अशोकवृक्षस्य वल्कलस्य उपयोगेन अन्यैः ओषधीभिः सह अशोकरीष्टाख्यस्य आयुर्वेदस्य औषधस्य निर्माणं भवति । एतत् जडीबुटी औषधं परम्परागतरूपेण महिलाविकारस्य, मासिकधर्मस्य अनियमिततायाः, हार्मोनल-असन्तुलनस्य च चिकित्सायाम् उपयुज्यते । अशोकवृक्षस्य औषधगुणानां मूल्यं शताब्दशः पारम्परिकचिकित्साप्रथासु भवति ।

अशोकवृक्षस्य गुणाः : अशोकवृक्षस्य पत्रेषु पुष्पेषु च एण्टीऑक्सिडेण्ट् गुणाः भवितुम् अर्हन्ति । वेदनानिवारणाय तस्य उपयोगः भवितुं शक्नोति । अशोकवृक्षस्य ज्वरनिवारकगुणाः स्युः । अशोकवृक्षः रक्तशर्करायाः स्तरं न्यूनीकर्तुं शक्नोति। अशोकवृक्षः सूक्ष्मजीवसंक्रमणस्य विरुद्धं कार्यं कर्तुं शक्नोति। अशोकवृक्षस्य पत्रपुष्पेषु यौगिकाः शोथं न्यूनीकर्तुं शक्नुवन्ति । अशोकवृक्षे जैवसक्रियसंयुताः व्रणं न्यूनीकर्तुं शक्नुवन्ति। अशोकवृक्षस्य पत्राणि पुष्पाणि च वृक्कपाषाणानि दूरीकर्तुं साहाय्यं कर्तुं शक्नुवन्ति । अशोकवृक्षस्य भागाः शरीरात् कृमिणां निष्कासने सहायकाः भवेयुः।

अशोकवृक्षस्य कर्करोगस्य सम्भाव्यः उपयोगः सिबिन् इत्याख्यस्य एकः अध्ययनः । २०१२ तमे वर्षे अशोकवृक्षपुष्पेभ्यः फ्लेवोनोइड्-इत्यनेन त्वक्-कर्क्कट-रोगे अर्बुदानां संख्या न्यूनीकर्तुं शक्यते इति दर्शितम् । यतो हि मुक्तकणानां (शरीरस्य हानिकारक अणुः) अस्थिरीकरणं कर्तुं शक्नोति तथा च लिपिड् (वसा) इत्यस्य आक्सीडेटिव-क्षयस्य न्यूनीकरणं कर्तुं शक्नोति । तदतिरिक्तं अशोकवृक्षात् फ्लेवोनोइड्स् ग्लूटाथियोन पेरोक्साइड्, कैटालेज्, ऑर्निथिन् डिकार्बोक्जिलेज् इत्यादीनां एन्जाइमानां न्यूनीकरणं कर्तुं शक्नुवन्ति, ये त्वचाकर्क्कटस्य कारणं भवितुम् अर्हन्ति।3 तथापि एते अध्ययनाः पशूनां उपरि कृताः आसन् अतः अशोकवृक्षः कर्करोगविरुद्धं कार्यं कर्तुं शक्नोति वा इति ज्ञातुं मनुष्याणां विषये अग्रे अध्ययनं आवश्यकम् अस्ति । यदि भवन्तः कर्करोगस्य लक्षणं शङ्कन्ति तर्हि तत्क्षणमेव वैद्यस्य परामर्शं अवश्यं कुर्वन्तु ।

Ashoka_Tree
"https://sa.wikipedia.org/w/index.php?title=विकिपीडिया:नाराचः&oldid=485435" इत्यस्माद् प्रतिप्राप्तम्