विकिपीडिया:प्रबन्धकसूचनापटः
मुख्यकार्याणि[सम्पादयतु]
- मुख्यपृष्ठस्य निर्वहण
- विचारमण्डपम् तत्संबंधित पृष्ठाणि निर्वहण
I need help reviewing a Global RFC[सम्पादयतु]
Can you please review the draft and give me some feedback about how to improve it? Thank you.
MassMessage sent by Micru on १८:००, ७ जून २०१८ (UTC)
नूतन-प्रयोक्तृ-सन्देशः[सम्पादयतु]
@Eukesh, Hemant wikikosh, MikeLynch, Shubha, NehalDaveND, Sayant Mahato: सर्वेभ्यः नमो नमः, सदस्यः:नूतन-प्रयोक्तृ-सन्देशः इति नवीनानां सदस्यानां स्वागताय निर्मिता लेखा। परन्तु अनेन आगतस्य मार्गदर्शनं न भवति। तस्य कृते कस्यचित् प्रबन्धकस्य नाम तस्य सदस्यनाम्नः स्थाने आवश्यकम् इति अनुभवामि। अतः इदं पृष्ठं रचितवान्। ये प्रबन्धकाः स्वस्य नाम अत्र योजयितुम् इच्छन्ति, ते स्वस्य हस्ताक्षरम् अत्र योजयितुं शक्नुवन्ति। अनेन क्रमशः अन्तर्भूतानां सर्वेषां प्रबन्धकानां हस्ताक्षरं नवागन्तुकसदस्यानां स्वागतसन्देशेन सह प्रदर्शितं भविष्यति। एवं कोऽपि नवीनः सदस्यः प्रबन्धकस्य सम्पर्कं कर्तुं शक्नुयात्। अस्तु। ॐNehalDaveND•✉•✎ ०४:०६, ३ जुलाई २०१८ (UTC)
New Wikimedia password policy and requirements[सम्पादयतु]
कृपया अपनी भाषा में अनुवाद करने में सहायता करें
The Wikimedia Foundation security team is implementing a new password policy and requirements. You can learn more about the project on MediaWiki.org.
These new requirements will apply to new accounts and privileged accounts. New accounts will be required to create a password with a minimum length of 8 characters. Privileged accounts will be prompted to update their password to one that is at least 10 characters in length.
These changes are planned to be in effect on December 13th. If you think your work or tools will be affected by this change, please let us know on the talk page.
कृतज्ञतां निवेदयामि !
CKoerner (WMF) (talk) २१:२१, ६ दिसम्बर २०१८ (UTC)