विकिपीडिया:प्रशासकानां निर्वाचनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अवधेयानि[सम्पादयतु]

प्रशासकः[सम्पादयतु]

प्रशासकस्य चिह्न

प्रशासकाः विकिपीडिया सदस्याः सन्ति ये :-

  • अन्यान्‌ सदस्यान्‌ प्रबन्धकपदे अथवा प्रशासकपदे पदोन्नतिं कर्तुमर्हन्ति ।
  • यान्त्रिकसदस्यानां यान्त्रिकपदस्य प्रदानं वा उपसंहरणं कर्तुमर्हन्ति ।
  • सदस्यनामानि पुनर्नामकरणं कर्तुमर्हन्ति ।

ते प्रबन्धकपदं अथवा प्रशासकपदं प्रदातुमर्हन्ति यदि समुदायस्य सामान्येच्छा भूयात्‌ , साधारणेन अस्य पुटस्य सम्भाषण पुटे सफलप्रार्थनानन्तरं वर्तते । तथा एव , प्रशासकाः समुचित समीक्षणानन्तरं हि सदस्यनामानि पुनर्नामकरणं कर्तुमर्हन्ति च यान्त्रिकसदस्यानां यान्त्रिकपदस्य प्रदानं वा उपसंहरणं कर्तुमर्हन्ति । ते सामान्यसमुदायस्य मतं अर्थं कृत्वा एव एतानि कार्याणि निर्वहनीयानि च तेषां/तासां क्रियान्‌ तर्केन सह स्पष्टीकरणं दातव्यं यदि पृष्टं चेत्‌ च तेषा/तासां तर्कं कटुवचनरहितं, समुदायहितं च भवेत्‌ । प्रशासकाः तु उत्प्रबंधकाः न सन्ति इति ध्यातव्यम्‌ । तेभ्यः अन्यानि विशेषाधिकाराणि न सन्ति (प्रबंधकस्य अधिकाराणि एतेभ्यः वर्तन्ते ।) ।

प्रशासकाः प्रशासकानुमतयः प्रबन्धकानुमतयः च उपसंहरणं कर्तुं न अर्हन्ति । एते Oversight अथवा Checkuser अनुमतयः दातुं न अर्हन्ति । एतानि कार्याणि कर्तुं कर्मनिर्वाहकाः सन्ति ये सर्वेषु विकियोजनेषु कार्यनिरताः सन्ति च एतान्‌/एताः वार्षिक पद्धत्या निर्वाचयन्ति। अनुमतिषु कर्मनिर्वाहकैः परिवर्तनानि भूयात्‌ चेत्‌ meta:Special:Log/rights पुटे अङ्कितः भवति । अधिकसमाचाराय वीक्ष्यन्ताम्‌ अत्र :- meta:Requests for permissions.

प्रशासकं भवितुम्‌[सम्पादयतु]

प्रशासकानुमतयः अत्र पृष्टुं शक्यते । (अस्य पुटस्य सम्भाषणपुटे प्रष्टुं शक्यते ।) प्रशासकानुमतयः प्रार्थनायायाः समीक्षणं च समापनं प्रार्थनास्थापनात्‌ ७ दिनानि एकेन प्रशासकेन भूयते ।

Removal of these rights[सम्पादयतु]

Misuse of tools[सम्पादयतु]

If an administrator or bureaucrat is found by the community to have used his/her privileges in a manner that gives him/her an unfair advantage in a discussion, or in any other way, is damaging to the interests of the encyclopedia, he may face removal of those privileges.

Emergency[सम्पादयतु]

In case an administrastor/bureaucrat's account has been believed to have been compromised, the privileges may be removed without the express need of a community discussion.

Appealing the removal of rights[सम्पादयतु]

Any user whose administrator/bureaucrat status has been revoked may appeal the decision before the community.