विकिपीडिया:संस्कृतच्छात्राणां कृते संस्कृतविकि-प्रशिक्षणवर्गः, पाटण

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्कृतविकिसम्पादकानां सङ्ख्यायाः वर्धनाय संस्कृतच्छात्राणां कृते विकिप्रशिक्षणवर्गः मासेऽस्मिन् पाटणस्य हेमचन्द्राचार्य-उत्तरगुजरात-विश्वविद्यालये २४ अगस्त २०२० दिनाङ्के समायोजितः अस्ति । शिक्षाशास्त्रि-तत्त्वाचार्य-विद्यावारिधि-कक्ष्यायाः छात्राः वर्गेऽस्मिन् प्रशिक्ष्यन्ते ।
The Sanskit Wikimedia community is planning to organize a E-workshop for B.Ed, M.phil and P.hd students at Patan. The event is proposed to be held at "Hemchandracharya Uttargujarat University" Campus for 2 hours on August 24th 2020.

उद्देश्यम् The purpose[सम्पादयतु]

  • प्राथमिकसम्पादनाय छात्राणां कृते प्रशिक्षणं प्रदातुम्...
To enable samskrit students with basic wiki-editing knowledge.
  • संस्कृतच्छात्रान् विकि-माध्यमं परिचायितुम्...
To introduce Wikimedia projects for the new entrants(students).
  • विकि-जालस्य पृष्ठानां सम्पादनाय छात्रान् प्रेरयितुम्...
To encourage samskrit students to contribute on wiki-projects.
  • विकि-प्रकल्पानां वर्धनाय शैक्षणिकसंस्थानां सहयोगं प्राप्तुम्...
To seek the cooperation of Educational Institutions for taking Wiki projects ahead.

भागग्राहिणः Participants[सम्पादयतु]

शैक्षणिकसंस्था
Educational Institution
जनाः
No. of Participants
हेमचन्द्राचार्य-उत्तरगुजरात-विश्वविद्यालये, Patan, Gujarat
Hemchandracharya Uttargujarat University Campus, Patan, Gujarat
70

स्थलम् Venue[सम्पादयतु]

Hemchandracharya Uttargujarat University

पञ्जीकरणपत्रम् https://docs.google.com/forms/d/e/1FAIpQLSdqr6Q-Ji5K3BjyxAcEeJkZWMnd5grgE0HzmYZdWLoQNr246w/viewform

Meeting link: https://hngu.webex.com/hngu/j.php?MTID=m6eaa721ca07da1f5bebf8976d241a37b Meeting number: 170 645 1977 Password: 1986


समयसारिणी Time schedule[सम्पादयतु]

दिनाङ्कः (Date) समयः(Time) विषयः (Subject) प्रस्तौता (Presenter)
24.08.2020 11:00-12:00 उद्घाटनकार्यक्रमः
Opening ceremony
12:00 - 13:30 विकिपीडिया-परिचयः (Introduction to Wikipedia) नेहलः दवे
Nehal Dave
Wikipedian
13.30-14.00 विकिपीडिया-सहयोजनापरिचयः (Introduction to sister wiki-projects),
प्राथमिकं साङ्गणकीयम् (Basics of computer application)
नेहलः दवे
Nehal Dave
14.00-15.30 भोजनविरामः
15.30-16.00 विकिसदस्यताप्राप्तिः (practical session on sign up for wiki-editing),
संस्कृत-उट्टङ्कनविधिः (Practical session on typing tools
and Universal Language Selector (ULS) method)
नेहलः दवे
Nehal Dave
wikipedians
16.00-17.30 प्रयोगपृष्ठे लेखलेखनम् (Writing article in sand box),
साधारणाः विकिनियमाः (practical session on Wikipedia)
नेहलः दवे
Nehal Dave
wikipedians
17.30 – 18.00 समारोपकार्यक्रमः Valedictory Function नेहलः दवे
Nehal Dave
wikipedians

संस्कृतविकिपीडियाकार्यशालाप्रतिस्पन्दनस्य विवेचनम्[सम्पादयतु]

कानपुरे सं.वि.कार्यशालोत्तरं कति जनाः किमुक्तवन्तः इति विवरणम् एवमस्ति --

प्रश्न-1. संस्कृतविकिपीडिया से कब से परिचित हैं ?

(क) कार्यशाला से  -                 (ख) पहले से -

प्रश्न-3. क्या संस्कृतविकिपीडिया को मोबाइल पर चला सकते हैं ?

(क) हाँ - (ख) नहीं -

प्रश्न-4. संस्कृतविकिपीडिया के लिये कार्य करना चाहते हैं ?

(क) हाँ - (ख) नहीं -

प्रश्न-2. संस्कृतविकिपीडिया में किस-किस कार्य में सहयोग कर सकते हैं ?

(क) व्यक्तिपरिचय -

(ख) संस्थापरिचय  -

(ग) अन्य लेख -

प्रश्न-5. संस्कृतविकिपीडिया-कार्यशाला कैसी रही ?

(क) सामान्य  - (ख) उत्तम - (ग) सर्वोत्तम -