विकिपीडिया:सद्यःकालीन संभवाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

 अत्र वार्ताः प्रतिदिनं नवीकर्तुम् अस्माकम् अभिप्रायः। परन्तु सक्रियाणां सदस्यानां अभावे अद्यत्वे एतत् न सिध्यते। संस्कृतविद् कश्चित् अत्र कार्यं कर्तुमिच्छति चेत्, तस्य स्वागतमस्ति।


नवंबर् १=[सम्पादयतु]

सप्टेंबर[सम्पादयतु]

  • सप्टेंबर ८ - फेब्रुवारी मासे पुणेनगरं संजाते जर्मन बेकरी स्फोटप्रकरणे द्वे जनाः उग्रवादप्रतिबंधक दलेन बंधिकृताः। नाशिकतः पुणेतः च एते जनाः गृण्हिताः।

मार्च्[सम्पादयतु]

  • मार्च् ९ - भारतस्य राज्यसभायां वनितारक्षण विधेयकम् प्रचण्डबहुमतेन अनुमोदितम् ।

फे़ब्रुवरि[सम्पादयतु]

जनुवरि[सम्पादयतु]

  • भारतीयजनतापक्षस्य नेता श्री लाल् कृष्ण आड्वाणी लोकसभायाः प्रतिपक्षनायकपदात् निर्गच्छेत्। तत् स्थानं श्रीमति सुषमा स्वराज् अलङ्कुर्यात्।

दशंबर्[सम्पादयतु]

नवंबर्[सम्पादयतु]

अष्टोबर्[सम्पादयतु]

  • अष्टोबर् ३१ -भारतीय बहिराकाश गवेषण संघटनायां अध्यक्ष्यपदव्यै डॉ. के राधाकृष्णन् नियोजितः आभूत्।
  • अष्टोबर् २४ - मथुरासमीपे पट्टिकाशकट दुरन्तः - मथुरा गोवातः देहलीपर्यन्तं प्रयाणं कृतः गोवा एक्प्रेस्‌ पट्टिका शकटः मैवाड्‌ एक्स्‌प्रेस्‌ शकटपृष्ठत स”ट्टन कारणेन निद्रालोके स्थिताः द्वाविंशति जनाः मृताः । पट्टिका विभागीय सचिवा श्रीमती ममता ब्यानर्जी दुरन्तविषये विचारणार्थं आदेशितवती तथा मृतानां कुटुम्बसदस्यां परिहारार्थं पञ्चलक्षरूप्यक धनं परिहारं घोषितवती ।

सप्तंबर्[सम्पादयतु]

ओगस्ट्[सम्पादयतु]

जूलय्[सम्पादयतु]

जून्[सम्पादयतु]

  • जून् १६ - राष्ट्रीयसुरक्षागार्ड इति संघटनं देशे चत्वारि क्षेत्रीयसुरक्षाकेंद्राणि सक्रियीकर्तुं क्षिप्रतां आचरति।
  • जून् १६ - अरुणजेटलिना भारतीयजनतापार्टीदलस्य महासचिवत्वात् त्यागपत्रं दत्तं।
  • जून् १६ - केंद्रप्रशासनेन सुंदरवने तटबंधानां नवीकरणार्थं कार्यबलं संघटितम्।
  • जून् १६ - बान-की-मूनः संयुक्तराष्ट्रनेता ईरानं जनाकांक्षाः अनुसरितुं निवेदयति।
  • जून् १६ -अफगान-देशीयः राष्ट्रपतीयनिर्वाचनार्थं द्विमासात्मकम् अभियानमारब्धम्।
  • जून् १६ -ईरानीय विक्षोभेभ्यः ओबामा गभीरतया व्यथितः।
  • जून् १६ -रूसदेशेन जार्जियायां संयुक्तराष्ट्राभियाने स्व-निषेधाधिकारं प्रयुक्तम्।

मे[सम्पादयतु]

एप्रिल्[सम्पादयतु]

मार्च्[सम्पादयतु]

फे़ब्रुवरि[सम्पादयतु]

जनुवरि[सम्पादयतु]