विक्टर ह्यूगो

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विक्टर ह्यूगो
Victor Hugo by Étienne Carjat 1876 - full.jpg
जन्म २६ फेब्रवरी १८०२ Edit this on Wikidata
मृत्युः २२ मे १८८५ Edit this on Wikidata (आयुः ८३)

विक्टर्-मैरी ह्युगो (१८०२ – २२ मे १८८५) एकः फ्रांसीसी लेखकः राजनेता च आसीत्। षष्टिवर्षाधिकं यावत् कालस्य साहित्यिकवृत्तेः कालखण्डे सः विविधविधासु, रूपेषु च लेखनं कृतवान्। सः सर्वकालिकस्य महान् फ्रांसीसी लेखकानां मध्ये एकः इति मन्यते।

तस्य प्रसिद्धाः कृतयः द हन्चबैक् आफ् नोट्रे-डेम् (१८३१) तथा लेस् मिसेरेब्ल् (१८६२) इति उपन्यासाः सन्ति। ह्युगोः क्रॉम्वेल्-नाटकेन, हेर्नानी-नाटकेन च रोमान्टिक-साहित्य-आन्दोलने अग्रणी आसीत्। तस्य बहवः कृतीः सङ्गीतस्य प्रेरणाम् अवाप्तवन्तः, तस्य जीवनकाले अपि च तस्य मृत्योः अनन्तरं, यथा ओपेरा रिगोलेट्टो, लेस् मिसेरेब्ल्स्, नोट्रे-डेम् डी पेरिस् इति संगीत नाटकानि च सः स्वजीवने ४,००० तः अधिकानि रेखाचित्राणि निर्मितवान्, मृत्युदण्डस्य उन्मूलनादिसामाजिककारणानां कृते च अभियानं कृतवान्।[१][२][३]

उल्लेख:[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विक्टर_ह्यूगो&oldid=476683" इत्यस्माद् प्रतिप्राप्तम्