वित्तं

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वित्तं धनस्य, मुद्रायाः, पूंजीसम्पत्त्याः च अध्ययनं अनुशासनं च । अर्थशास्त्रस्य सम्बन्धः, परन्तु तस्य पर्यायः न, धनस्य, सम्पत्ति-वस्तूनाम्, सेवानां च उत्पादनस्य, वितरणस्य, उपभोगस्य च अध्ययनेन (वित्तीय-अर्थशास्त्रस्य अनुशासनं द्वयोः सेतुम् अङ्कयति) वित्तक्रियाकलापाः वित्तीयव्यवस्थासु विविधव्याप्तिषु भवन्ति, अतः क्षेत्रं मोटेन व्यक्तिगतं, निगमीयं, सार्वजनिकवित्तं च इति विभक्तुं शक्यते

वित्तीयव्यवस्थायां सम्पत्तिः वित्तीयसाधनरूपेण क्रियते, विक्रीयते, व्यापारः वा भवति, यथा मुद्रा, ऋणं, बन्धकं, शेयर्, स्टॉक्, विकल्पः, वायदा इत्यादयः सम्पत्तिः मूल्यं अधिकतमं कर्तुं न्यूनतमं च कर्तुं बङ्कं, निवेशं, बीमीकरणं च कर्तुं शक्यते हानि। व्यवहारे कस्यापि वित्तीयक्रियायां संस्थासु च जोखिमाः सर्वदा वर्तन्ते ।

वित्तस्य अन्तः उपक्षेत्राणां विस्तृतपरिधिः अस्य विस्तृतव्याप्तेः कारणात् विद्यते । सम्पत्तिः, धनं, जोखिमं, निवेशप्रबन्धनं च मूल्यं अधिकतमं कर्तुं अस्थिरतां न्यूनीकर्तुं च उद्दिश्यते । वित्तीयविश्लेषणं कस्यचित् कार्यस्य अथवा संस्थायाः व्यवहार्यता, स्थिरता, लाभप्रदता च मूल्याङ्कनं भवति । केषुचित् सन्दर्भेषु प्रयोगात्मकवित्तेन आच्छादितायाः वैज्ञानिकपद्धत्या वित्तक्षेत्रे सिद्धान्तानां परीक्षणं कर्तुं शक्यते ।

केचन क्षेत्राणि बहुविषयाणि सन्ति, यथा गणितीयवित्तं, वित्तीयन्यायः, वित्तीय-अर्थशास्त्रं, वित्तीय-इञ्जिनीयरिङ्गं, वित्तीयप्रौद्योगिकी च । एते क्षेत्राणि व्यापारस्य लेखाशास्त्रस्य च आधाराः सन्ति ।

वित्तस्य प्रारम्भिकः इतिहासः धनस्य प्रारम्भिकस्य इतिहासस्य समानान्तरः अस्ति, यः प्रागैतिहासिकः अस्ति । प्राचीनमध्ययुगीनसभ्यताभिः वित्तस्य मूलभूतकार्यं यथा बैंकिंग्, व्यापारः, लेखाशास्त्रं च स्व अर्थव्यवस्थायां समावेशितम् । १९ शताब्द्याः अन्ते वैश्विकवित्तीयव्यवस्थायाः निर्माणं जातम् ।

२० शताब्द्याः मध्यभागे एव वित्तशास्त्रं अर्थशास्त्रात् पृथक् विशिष्टं शैक्षणिकविषयत्वेन उद्भूतम् ।[१] (प्रथमशैक्षणिकपत्रिका द जर्नल् आफ् फाइनेन्स इत्यस्य प्रकाशनं १९४६ तमे वर्षे आरब्धम् ।) वित्तक्षेत्रे प्रारम्भिकाः डॉक्टरेट्-कार्यक्रमाः १९६० तमे १९७० तमे दशके स्थापिताः ।[२] स्नातक-स्नातक-स्तरयोः वित्त-विषये बहुधा अध्ययनं भवति ।

वित्तीय सिद्धान्त वित्तीयसिद्धान्तस्य अध्ययनं विकासः च प्रबन्धनस्य, (वित्तीय) अर्थशास्त्रस्य, लेखाशास्त्रस्य, अनुप्रयुक्तगणितस्य च विषयेषु भवति । अमूर्तरूपेण,[13][27] वित्तस्य सम्बन्धः "अन्तरिक्षं समयं च" उपरि सम्पत्तिनां देयतानां च निवेशेन परिनियोजनेन च भवति; अर्थात्, अद्यत्वे मूल्याङ्कनं सम्पत्तिविनियोगं च कर्तुं विषयः अस्ति, यत् भविष्यस्य परिणामानां जोखिमस्य अनिश्चिततायाः च आधारेण भवति तथा च धनस्य समयमूल्यं समुचितरूपेण समावेशितं भवति। एतेषां भविष्यमूल्यानां वर्तमानमूल्यं निर्धारयितुं "छूटप्रदानं" इति जोखिम-उचित-छूट-दरेण भवितुमर्हति, क्रमेण वित्त-सिद्धान्तस्य प्रमुखं केन्द्रं भवितुमर्हति ।[२८] यतो हि वित्तं कला वा विज्ञानं वा इति विवादः अद्यापि मुक्तः अस्ति,[२९] वित्तक्षेत्रे असमाधानसमस्यानां सूचीं व्यवस्थितुं अद्यतनप्रयत्नाः अभवन्

"https://sa.wikipedia.org/w/index.php?title=वित्तं&oldid=473676" इत्यस्माद् प्रतिप्राप्तम्