विद्युन्मालाछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(विद्युन्माला इत्यस्मात् पुनर्निर्दिष्टम्)


विद्युन्माला

प्रति-पादम् अक्षर-सङ्ख्या - ०८

मो मो गो गो विद्युन्माला ।–केदारभट्टकृत वृत्तरत्नाकर:३.१५

ऽऽऽ ऽऽऽ ऽऽ

म म गग

यति:- चतुर्भि: चतुर्भि:।

उदाहरणम् –१ छाया देया सन्तप्ताय देयं चान्नं क्षुत्क्षामाय । द्रव्यं देयं सत्पात्राय देया विद्या सच्छिष्याय॥

उदाहरणम् –२ धर्मो ग्लानो वृद्धोऽधर्म:, यस्मिन्यस्मिन्काले पार्थ। संस्रष्टाहं स्वस्यैवास्मि, तस्मिंस्तस्मिन्काले पार्थ॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विद्युन्मालाछन्दः&oldid=409003" इत्यस्माद् प्रतिप्राप्तम्