विभावरीछन्दः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(विभावरी। इत्यस्मात् पुनर्निर्दिष्टम्)


विभावरी।

प्रतिचरणम् अक्षरसङ्ख्या १२

विभावरी तु सा जरौ जरौ यत:। केदारभट्टकृत- वृत्तरत्नाकर:३. ६१

।ऽ। ऽ।ऽ ।ऽ। ऽ।ऽ

ज र ज र।

यति: पादान्ते।षड्भि: षड्भि: इति केचित्।

उदाहरणम् -

अधर्मपोषणं च धर्मनाशनं, यदा यदा भवेत्तदा तदा स्वयम्। सृजाम्यहं सतां सुरक्षणाय चासतां विनाशनाय भारत स्मर॥

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विभावरीछन्दः&oldid=409005" इत्यस्माद् प्रतिप्राप्तम्