विमानयानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विमानयानम् इन्धनशक्त्या डयमानम् किन्चित् यन्त्रम् । अयम् यन्त्रम् बर्नॉल्लेः सिद्धान्तः उपयुक्त्वा कर्यम् करोति । अद्यत्वे विमानयनम् अस्माकम् जीवनशॅल्याः एक्प्र्मुखम् अङ्गम् । बहुपयोगि यानम् विमानयानम् वायुसेना नॉसेना भूसेन, अपिच क्रिशिकर्ये यातायातकार्येशु, विहरकार्येषु इत्यादिषु विविधप्रयोजनेषु उपयुज्यते । अस्माकम् भूलोके प्र्थम् स्वशक्त्या डयमानम् विमानयानम् व्रैट् सहोदराभ्याम निर्मितम् ।

सेस्सना FR172F

विमानयानानाम् प्र्कल्पनम् तेषाम् प्रयोजनानुसारम् क्रियते । अतः विमानयानेषु एतावन्ति भेदाः । तथैव विमानयानानाम् संरचनासु अपि भेदाः द्र्श्यन्ते ।

सिद्धांत[सम्पादयतु]

Streamlines around a NACA 0012 airfoil at moderate angle of attack

विमानयानानि वायोः अपेक्ष्या भारतराणि भवन्ति चेदपि कथं डयन्ते ? तेषां डयनं वातोन्नयनम् इति प्रक्रियया । विमानयानस्य पक्ष्योः वा देहस्य स्वरुपकल्पना वातोन्नयन्स्य जनयितुम् एव क्रियते।


पक्षस्य उपरितलं कूर्मपृष्ठ इव उदुब्जं कल्पितं भवति । वेगेन पुरतो गमनेन पक्षॉ वायुम् उभयतः कर्तयति । वायुम् भेदयतोः पक्षयोः उपरि अधश्च वातचलनं भवति । उपरि चलन् वातः अधः चलतः वातस्य अपेक्ष्यया वेगेन धावति पक्षस्वरूपस्य् उद्बुजकारणात् ।

एवं वेगोत्कर्षेण पक्षयोः उपरि निर्वातत्वं उत्पद्यते । तस्मात् पक्षॉ उन्नीयते । एतत् उन्नयनम् एव् वातोन्नयनं उच्याते । न केवलं पक्षऑ, अपितु विमानयानानां देहसंरचनासु अपि एतेषु दिनेषु वातोन्नयन्स्य अनुकूलता कल्पते । तेन अधिकम् संभवः , पतन्स्य अपायेभ्यः रक्षणं च ।

चर्चति[सम्पादयतु]

यन्त्रविशेषनुसार्ं विमानयानभेदाः अभिधीयन्ते ।

- पक्षविशेषानुसरं विमानयानभेदाः ।

- प्र्योजनानुसारं विमानयानभेदाः ।


इतिहासः[सम्पादयतु]

प्राचीनकालात् मानुष्याणाम् डयने आसक्तिः वर्तते । वयम् सर्वदा डयमानान् कीटान् डयमानान् पक्षिणः च दृष्ट्वा अस्माकम् अपि डयने आसक्तिः प्रदर्षयामः । प्राचीन भारते पुष्पक विमानम् इति कश्चन् डयमानम् यन्त्रस्य विवरणम् रामायामण नामक ग्रन्थे अस्ति । तथैव तादृशि कथाः विष्वे प्राचीन सम्स्क्रुतिशु अन्यत्र वयम पश्यामः । यथा यॉव्वन देशे इकेरियस् नामक मनुष्यः पक्षिणः पक्षान् धृत्वा उन्नत स्थलात् कूर्दित्वान् इति कथा वर्तते ।

अचिर इतिहासे अपि द्वाद्श शतके इराक देशस्य भग्दाद नगरे एवम् एकः प्रयत्नः आसीत् इति कथा अस्ति ।



प्रतिरक्षा[सम्पादयतु]

उल्लेख[सम्पादयतु]

[१] Airplane

"https://sa.wikipedia.org/w/index.php?title=विमानयानम्&oldid=448599" इत्यस्माद् प्रतिप्राप्तम्