अन्वेषणपरिणामाः

  • Thumbnail for अल्लाह्
    अल्लाह्(पञ्जाबी: ਅਲਹੁ) ४६ वारम् उल्लिखितः अस्ति । इस्लाम् पूर्व-आरबदेशेष्वापि 'अल्लाह पदस्य व्यवहारः आसीत् । परन्तु शक्तिसम्पन्नः पुरुषः इत्यस्मिन् अर्थे प्रयुज्यते...
    ७ KB (३६८ शब्दाः) - ०८:१२, ४ डिसेम्बर् २०२१
  • Thumbnail for रविशङ्कर
    सङ्गीतकारः आसीत् । रविशङ्करेण अलाउद्दीन खाँ इत्याख्यः गुरुः मानितः । सः अल्लाह रक्खा खाँ, “किशन महाराज”, “उस्ताद अली अकबर” इत्याख्यैः जनैः सह सम्बद्धः...
    १८ KB (७९८ शब्दाः) - २१:४७, ३० सेप्टेम्बर् २०२३
  • Thumbnail for ए आर् रहमान्
    अस्य मातुः नाम कस्तूरि इति मतान्तरस्य अनन्तरं करीमा अभवत् । दिलीपः स्वयं अल्लाह रखा रहमान् अभवत् । पौढशिक्षां स्वनगरे एव समाप्य सङ्गीतासक्तः कीबोर्डवादनमपि...
    ६० KB (२,९५१ शब्दाः) - २०:०९, ५ एप्रिल् २०२४
  • परन्तु यदि त्वम् इस्लामधर्मं स्वीकरोति, तर्हि कापि हानिः नास्ति। भगवान्, 'अल्लाह' च एकः एव अस्ति। अतः चिन्ता मास्तु। त्वं यदि इस्लामधर्मं स्वीकरोषि, तर्हि...
    ३२ KB (१,६६८ शब्दाः) - २१:४४, १६ जनवरी २०२४
  • असलम, सुनिधि चौहान ४:५१ ३ "लत लग गयी" बेनी दयाल, शाल्मली खोलगडे ४:४५ ४ "अल्लाह दुहाई है" आतिफ असलम, विशाल डडलानी, अनुष्का मनचंदा, ऋतु पाठक, मिकी वन ४:१६...
    ७ KB (१६५ शब्दाः) - २१:५४, ३० सेप्टेम्बर् २०२३
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्