अन्वेषणपरिणामाः

  • इत्यस्य अन्ते स्वस्य विषये एतत् परिचयं दत्तवान् । क्षेमेन्द्रः स्वस्य " औचित्यविचारचर्चा " " सुवृततिलक " इति ग्रन्थेषु श्यामलाचार्यस्य काव्यानि उद्धृतवान् ।...
    ६ KB (२६७ शब्दाः) - १०:२२, २३ मे २०२३
  • कविभिः शास्त्रकारैश्च प्रस्तूयते । महान् आलङ्कारिकः क्षेमेन्द्रः स्वस्य औचित्यविचारचर्चा इति ग्रन्थे राजशेखरस्य कविताम् उदाहरति, यथा- ....सोऽयं सम्प्रति राजशेखरकविर्वाराणसीं...
    १९ KB (७०५ शब्दाः) - १०:३७, ८ अक्टोबर् २०१८
  • तानेव पूर्वग्रन्थानाल काव्यतत्त्वस्य व्यापकरूपमादातुं क्षेमेन्द्रेण 'औचित्यविचारचर्चा' नामको ग्रन्थों ग्रथितः । रसस्य जीवनभूतः प्राणः ‘औचित्यमेव' इति स्पष्टमुद्घोषितं...
    २२ KB (७१७ शब्दाः) - १४:५५, ११ नवेम्बर् २०२०
  • सरस्वतीकण्ठाभरणं, शृङ्गारप्रकाशश्च, मम्मटस्य काव्यप्रकाशः, क्षेमेन्द्रस्य औचित्यविचारचर्चा, रूय्यकस्य अलङ्कारसर्वस्वम्, जयदेवस्य चन्द्रालोकः, हेमचन्द्रस्य काव्यानुशासनम्...
    ३८ KB (१,१२१ शब्दाः) - ०४:४७, ३ नवेम्बर् २०२०
  • Thumbnail for अलङ्काराः
    वक्रोक्तिसम्प्रदायः - कुन्तकः (वक्रोक्तिजीवितम्) औचित्यसम्प्रदायः - क्षेमेन्द्रः (औचित्यविचारचर्चा) शब्दप्रधानः अलङ्कारः शब्दालङ्कारः, अर्थप्रधानः अलङ्कारः अर्थालङ्कारः...
    ४४ KB (१,४६६ शब्दाः) - ११:२३, १२ आगस्ट् २०१६
  • माता । क्षेमेन्द्रप्रणीतत्वेन बहवो ग्रन्था निर्दिष्टाः सन्ति, येषु हि औचित्यविचारचर्चा, सुवृत्ततिलकं, कविकण्ठाभरणञ्चेति ग्रन्थत्रयी काव्यशास्त्रसम्बद्धा ।...
    १५३ KB (४,९९२ शब्दाः) - ०९:३७, ११ जनवरी २०२१
  • Thumbnail for संस्कृतसाहित्यशास्त्रम्
    शृङ्गारप्रकाश: एकादशं शतकम् महिमभट्ट: व्यक्तिविवेक: एकादशं शतकम् क्षेमेन्द्र: औचित्यविचारचर्चा एकादशं शतकम् मम्मट: काव्यप्रकाश: एकादशं शतकम् रुय्यक: अलङ्कारसर्वस्वम्...
    ४० KB (३७४ शब्दाः) - ०४:०१, २८ अक्टोबर् २०२३
  • ९९०-१०७० ई० ) औचित्य सम्प्रदायस्य प्रवर्तकः आचार्यक्षेमेन्द्रस्य 'औचित्यविचारचर्चा हारशास्त्रस्यैकः महत्त्वपूर्ण ग्रन्थोऽस्ति औचित्यमेव रसस्य रहस्यमिति...
    ३६६ KB (११,८९८ शब्दाः) - ०९:०९, १९ नवेम्बर् २०२०
  • बौद्धावदानकल्पलता, मुक्तावलीकाव्यं, लावण्यवतीकाव्यं, लोकप्रकाशकोशः, औचित्यविचारचर्चा, सुवृत्ततिलकं, अमृततरङ्गकाव्यं च प्राधान्येने गृहीतानि । सन्त्यन्याश्चास्य...
    १६५ KB (५,४५६ शब्दाः) - ०८:०५, २६ जनवरी २०२०
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्