अन्वेषणपरिणामाः

  • देवी। उदाहरणाः दुर्गा, पार्वती, लक्ष्मी, सरस्वती, काली, कात्यायनी, मीनाक्षी, श्रीविद्या, शारदा, अन्नपूर्णा, अपर्णा, सती, शची, उमा आदि। शाक्त...
    १ KB (१८ शब्दाः) - ०३:४८, १७ फेब्रवरी २०१७
  • Thumbnail for उपनिषद्
    त्रिपुरातपनि-उपनिषत् = अथर्ववेदः, शाक्त उपनिषत् देवि-उपनिषत् = अथर्ववेदः, शाक्त उपनिषत् त्रिपुर-उपनिषत् = ऋग्वेदः, शाक्त उपनिषत् कठरुद्र-उपनिषत् = कृष्णयजुर्वेदः...
    ११२ KB (४,१७६ शब्दाः) - १०:३६, १० जून् २०२३
  • Thumbnail for बीरभूममण्डलम्
    तान्त्रिकपरिप्रेक्षितेन बहुग्रन्थकारेण कामकोटी इति अविधया मण्डलमिदं वर्णितमस्ति । शाक्त-बौद्धतान्त्रिकाः तन्त्रसाधनार्थमत्र बहुमन्दिराणि निर्मितवन्तः। अष्टादशशक्तिपीठेषु...
    १८ KB (४५१ शब्दाः) - २२:०७, ५ फेब्रवरी २०२२
  • Thumbnail for नवरात्रम्
    म्लेच्छै: अपि आचर्यते । अस्मिन् पूज्यमाना देवता शक्ति: । तस्मात् शैव-वैष्णव-शाक्त-सौर-गाणपत्य-कौमारपन्थीया: सर्वेपि शक्तिदेव्या: उपासनं कुर्वन्ति । न केवलम्...
    १९ KB (७२८ शब्दाः) - १०:२७, ७ अक्टोबर् २०२१
  • मूर्तीनां निर्माणम् शिल्पशास्त्रस्य नियमानुसारेण एव करणीयम् । मूर्तीनां शैव- शाक्त- वैष्णवभेदेन विभागं कर्तुं शक्यते । स्थिर-चरदृष्ट्या अचल, चल, चलाचल इति...
    २० KB (८५१ शब्दाः) - ०८:११, २८ फेब्रवरी २०१७
  • दक्षिणा-चारSee. ) RTL. 185 etc. शाक्त m. a teacher , preceptor RV. vii , 103 , 5 शाक्त m. patr. of पराशरMBh. ( C. शाक्त्र) शाक्त n. N. of a सामन्(prob. = शाक्त्यSee
  • शैवाश्च विबुधाः | रविं सौरा विष्णुं प्रथमपुरुषं विष्णु भजकाः || वदन्त्येकं शाक्त जगदुदयमूलां परशिवाम् | न जाने किंतस्मै नम इति परब्रह्म सकलम् || \ \ \ \
  • गृहं विक्रीय सर्वस्वं गृहीत्वा पुत्र-शङ्किनी । सा चित्रवेष-प्रच्छन्ना ययौ शाक्त-मठाश्रयम् ॥४३॥ कृष्णीकृत-श्वेत-कचा रङ्गाभ्यङ्गेन भूयसा । ॰र् जलेव सा तत्र
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्