सामग्री पर जाएँ

सदस्यः:2330929chetana

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

चेतना मिलिन्द कट्टी (मम परिचयः)

मम नाम चेतना मिलिन्द कट्टी अस्ति। मम सर्वनामानि सा/तस्याः इति कृत्वा स्त्रीरूपेण परिचयं करोमि। मम जन्मदिवसः १७ जनवरी दिनाङ्के पतति तथा मम राशिः मकर राशिः अस्ति। अहं पाठ्येषु, वादविवादेषु च बहवः पुरस्काराः प्राप्य उत्तमः वक्ता अस्मि। अद्यैव २०१९ तमे वर्षे अखिल भारतीय थलसैनिक शिबिरं (AITSC) सम्पन्नं कृत्वा परीक्षायां ‘ए’ ग्रेडं प्राप्य ५ वर्षाणां एनसीसी-कार्यकालं सम्पन्नवान्। अहम् अपि अल्पदूरधावनस्य राष्ट्रियस्तरस्य पदकं प्राप्तवान् क्रीडकः अस्मि ।

अहं सम्प्रति बेङ्गलूरु-नगरस्य क्राइस्ट्-विश्वविद्यालये बीए (इतिहासः, अर्थशास्त्रे नाबालिगेन सह राजनीतिशास्त्रम्) अध्ययनं करोमि । इतिहासः महत्त्वपूर्णविषयेषु अन्यतमः अस्ति यतः अस्माकं अतीतं प्रकाशयति, वयं के स्मः, कुतः आगच्छामः इति अवगन्तुं साहाय्यं करोति तथा च सम्भवतः वयं कुत्र गमिष्यामः इति प्रकाशयितुं शक्नोति, यदा तु राजनीतिशास्त्रं भवद्भ्यः नगरस्य राजनैतिकपृष्ठभूमिं ददाति, राज्यं, देशं भवन्तः निवसन्ति। कथं एकस्य शासनस्य आवश्यकता वर्तते। एतयोः विषययोः अध्ययनकाले येषां कालरेखाः सम्बोधनीयाः सन्ति, तयोः मध्ये यः तीव्रः विपरीतता वर्तते, सः एव मम मनसि सर्वाधिकं रोचकं जनयति । अर्थशास्त्रं अहं वदामि यत् अधिकव्यावहारिकः, विचारकविषयः अस्ति यः भवतः मस्तिष्कस्य विश्लेषणात्मकं तर्कात्मकं च घटकं प्रज्वलयति।अर्थशास्त्रं मम कृते स्वाभाविकतया आगच्छति विषयेषु अन्यतमः अस्ति। आर्थिकगहनता मम कुटुम्बे धावति यत्र मम भ्राता पिता च तस्मिन् स्वामिः सन्ति। एतेषु विशेषेषु विषयेषु मम रुचिः मुख्यतया मम उच्चविद्यालयस्य शिक्षकैः प्रज्वलिता आसीत् येषां श्रेयः अहं सर्वाधिकं ददामि। ते एव मां शारीरिकरूपेण, मानसिकरूपेण, भावनात्मकरूपेण च इदानीं यत् अस्मि तत् आकारं दत्तवन्तः।

बाल्ये अहं वैद्यत्वात् गीतकारपर्यन्तं विविधान् व्यवसायान् कर्तुम् इच्छामि स्म । सम्प्रति अहं भारतीयसेनायाः अधिकारी भवितुम् आकांक्षामि। मम मातापितरौ पितामहौ च मां सिविलसेवापरीक्षां निर्वाहयितुम् बाध्यं कर्तुं उत्सुकाः सन्ति। बाल्यकालात् एव मम अनुशासनस्य प्रति रुचिः आसीत्, राष्ट्रस्य सेवां कर्तुं धारणा च प्रभाविता अभवम् । अहं मम सामर्थ्यं अनुशासितं, शारीरिकरूपेण सक्रियं, कर्मठं, समयपालनं च मन्ये तथा च मम दुर्बलतां कदाचित् ध्यानं नष्टं कर्तुं प्रवृत्ता इति मन्ये।

मम निष्क्रियसमये अहं गायनं, योगः, विविधाः पुस्तकविधाः पठितुं च रोचये। राजनीतिशास्त्रम्, भूगोलम् इत्यादीनां विषयाणां विषये ज्ञानं प्राप्तुं कन्नडलिपिः शिक्षितुं च मम बहु रोचते। भाषारूपेण संस्कृतस्य मम अनुरागः मम मातुः संवर्धितः यया मम अध्यापनार्थं हृदयपीडां गृहीतवती।भगवद्गीतायाः ११ तमः तथा १२ तमः अध्यायौ शिक्षितवान् जपार्थं श्लोकशिक्षणे अपारं गर्वम् अनुभवामि।  मम अवकाशकाले मम पिता कन्नडलिपिं पठितुं लिखितुं च शिक्षित्वा मम मराठी-कननडयोः धरोहरयोः समर्थनं कर्तुं शिक्षयति स्म।एकः भक्तः हिन्दुब्राह्मणः इति नाम्ना अहं मन्दिर-वास्तुकलाविषये तत्सम्बद्ध-इतिहास-सहितं ज्ञातुं अपारं रुचिं लभते। मम भोजनस्य भूखः तुल्यकालिकरूपेण अल्पा अस्ति अतः अहं भोजनकाले पिकी भवितुं प्रवृत्तः अस्मि। मम प्रियव्यञ्जनानि सन्ति मोमोस्, राजमा, पाव भाजी।

अहं जातीयरूपेण कर्नाटकस्य गोकाक्-नगरस्य अस्मि किन्तु महाराष्ट्रस्य पुणे-नगरे निवसन् अस्मि । मम मातृपितृकुटुम्बः देशस्त्रब्राह्मणौ स्तः ये कार्यावसरार्थं महाराष्ट्रं गत्वा तत्र निवसन्ति स्म। मम मातृपितृपितामहौ द्वौ अपि पशुचिकित्सकः भारतीयवनसेवाधिकारी च भूत्वा सर्वकारीयकर्मचारिणौ आस्ताम् । मम कुटुम्बं मम मातापितरौ, अग्रजः च अस्ति । मम पिता वर्तमानकाले गङ्गटोक्-नगरे नियुक्तः सेनायाः कर्णेलः अस्ति, यदा तु मम माता प्राथमिकविद्यालयस्य अध्यापिका अस्ति । मम भ्राता यः क्राइस्ट् विश्वविद्यालयस्य स्नातकः अस्ति सः माइक्रोसॉफ्ट् इत्यत्र कार्यं करोति। जन्मतः आरभ्य अहं पितुः नित्यं स्थानान्तरणात् ५ वर्षाणाम् अधिकं यावत् एकस्मिन् स्थाने न निवसन् । अहं दिल्ली, देहरादून, चेन्नै, सिकन्दराबाद इत्यादिषु नगरेषु निवसन् अस्मि। अतः अहं सम्पूर्णे भारते विविधाः संस्कृतिः आत्मसातवान् अस्मि, स्वं च विशिष्टराज्यस्य अपेक्षया भारतस्य मन्ये। प्रत्येकं २-३ वर्षेषु नूतनमित्रैः सह भवितुं अन्यैः सह अधिकं मुक्तः, अनुकूलः, बहिर्मुखः च अभवत् । सेनायां संस्कृतिः अधिका ब्रिटिशप्रभाविता अस्ति तस्मात् तया मम पाकशिष्टाचारः, अन्येषां मध्ये संकरजीवनशैली च भवितुं आङ्ग्लजीवनपद्धतयः शिक्षिताः।

अधुना अहं यः व्यक्तिः अस्मि सः मम मधुराणां मातापितृणां कारणात् अस्ति ये मम पालने, शिष्टाचारं, नीतिशास्त्रं च शिक्षितुं, आवश्यकं अत्यावश्यकशिक्षां दातुं च अपारं परिश्रमं कृतवन्तः मम भ्राता अपि तृतीयमातृपितृरूपेण अभिनयं कृत्वा मम मार्गदर्शने महत्त्वपूर्णां भूमिकां निर्वहति स्म, येन अहं अद्यतनजगति जीवितुं योग्यः अभवम् । मम यथार्थक्षमताम् अवगत्य तस्याः पोषणं कुर्वन्तः मम शिक्षकान् अपि धन्यवादं दातुम् इच्छामि ये मां सर्वदा प्रेरयन्ति स्म, प्रोत्साहयन्ति स्म च। बाल्यकालः किशोरावस्था च मित्राणि विना अपूर्णम् । मम सर्वदा वास्तविकमित्रनिर्माणस्य दुष्टानुभवाः आसन्, सौभाग्येन मम विश्वविद्यालयजीवने सर्वाधिकं मधुरं, पालनीयं, बुद्धिमान्, वास्तविकमित्रं च प्राप्तवान्।

विश्वं आश्चर्यैः परिपूर्णम् अस्ति : राजनैतिकः, सामाजिकः, सांस्कृतिकः, पारिस्थितिकी, सामाजिकविज्ञानस्य पृष्ठभूमितः भवितुं मम कृते विश्वस्य अवलोकनं भिन्न-टिन्टेड् लेन्स-मध्ये शिक्षितम् |. संघर्षाः, समस्याः मां हृदयस्य मूलं यावत् पीडयन्ति। एतेन मम उपायस्य तटस्थता, आशावादी, भवतः परिवेशस्य अवलोकनं च शिक्षितम्। अधुना, अहम् अस्य विश्वविद्यालयस्य सर्वं अवशोष्य मम अवगमनं वर्धयितुं मम क्षितिजं विस्तृतं कर्तुं च आकांक्षामि। मम सर्वेषां प्रश्नानाम् उत्तरं प्राप्तुम् इच्छामि। दिने दिने अहं मम जीवनाय सद् अर्थं दातुं उत्तमः व्यक्तिः भवितुम् आत्मानं ढालयितुम् इच्छामि | अविवेकस्य दृष्ट्या जगत् द्रष्टुम् इच्छामि तथा च यथा यथार्थतः अस्ति तथा द्रष्टुम् इच्छामि। एतानि एव वस्तूनि अहं प्राप्तुं आशासे।अस्माकं जीवने अविवेकी महत्त्वपूर्णा अस्ति यतोहि अस्माकं मनः स्वच्छं कर्तुं साहाय्यं करोति। यदा वयं न्यायाधीशाः भवेम तदा वयं केवलं स्वदृष्टिकोणं पश्यामः, बृहत्तरं दृष्टिकोणं कदापि न पश्यामः। सर्वे अद्वितीयाः सन्ति, भिन्नाः जीवनपद्धतयः, भिन्नाः चिन्तनपद्धतयः च सन्ति इति वयं न पश्यामः। यदि मनः संशयैः, विश्वासैः, दुर्भावनाभिः च मुक्तं भवति तर्हि अन्तरक्रिया तीव्रः भवितुम् अर्हति तथा च अन्ततः अन्येषां उत्तमरीत्या अवगमने साहाय्यं करिष्यति। एतेन अस्माकं सत्यं द्रष्टुं साहाय्यं भविष्यति। तेन सह अहं भवन्तं इदानीं कृते विदां करोमि। पठनार्थं धन्यवादः।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:2330929chetana&oldid=487535" इत्यस्माद् प्रतिप्राप्तम्