आन्तरविकि-सम्बन्धनेभ्यः विहीनाः लेखाः

अधस्थपुटानि अन्यभाषावतरणैः अनुबन्धं न कुर्वन्ति ।

अधो उल्लिखिताः सूचनाः पुरातन्याः उपस्मृत्याः (cached) गृह्णिताः । तस्यां उपस्मृत्यां १२:३०, १६ एप्रिल् २०२४ समये परिर्वतनम् अभूत् । अधिकाधिक१२:३०, १६ एप्रिल् २०२४परिणामाः अत्र सन्ति ।

  1. क्रमाङ्कात् आरभ्य #५० क्रमाङ्कपर्यन्तं ५० परिणामाः अधः प्रदर्शिताः।

दृश्यताम् (पूर्वतनम् ५० | ) (२० | ५० | १०० | २५० | ५००)

  1. 2.10 ते प्रतिप्रसवहेयाः सूक्ष्मः
  2. 2.10 ते प्रतिप्रसवहेयाः सूक्ष्माः
  3. 2.11 द्यानहेयास्तद्वत्तयः
  4. 2.11 ध्यानहेयास्तद्वृत्तयः
  5. 2.12 क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः
  6. 2.12 क्लेशमूलः कर्माशयो द्रश्टद्रष्टजन्म वेदनीयः
  7. 2.13 सति मूले तद्विपाको जात्यायुर्भोगाः
  8. 2.14 ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वात्
  9. 2.14 ते ह्लादपरितापफलाः पुण्यापुण्य् हेतुत्वात्
  10. 2.15 परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः
  11. 2.15 परिणामतापसंस्कारदुःखैर्गुणव्रत्त्तिविरोदाच्च् दुःखमेव सर्वं विवॆकिनः
  12. 2.16 हेयं दुःखमनागतम्
  13. 2.17 द्रष्टद्रश्ययोः संयोगो हेयहेतुः
  14. 2.17 द्रष्टृदृश्ययोः संयोगो हेयहेतुः
  15. 2.18 प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं दृश्यम्
  16. 2.18 प्रकाशक्रियास्थितिशीलं भोतेंद्रियात्मकं बॊगापवगार्थं द्रश्यम् ।
  17. 2.19 विशेषाविशेशलिंगमात्रालिंगानि गुणपर्वाणि
  18. 2.19 विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि
  19. 2.1 तपः स्वाद्यायेशरप्रणिदानानि क्रियायोगः
  20. 2.1 तपः स्वाध्यायेश्वरप्रणिधानानि क्रियायोगः
  21. 2.20 द्रषाद्रशिमात्रः शुध्धोपि प्रत्ययानुपश्यः
  22. 2.20 द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः
  23. 2.21 तदर्थ एव दृश्यस्यात्मा
  24. 2.22 कृतार्थं प्रति नष्टमप्यनष्टं तदन्यसाधारणत्वात्॥
  25. 2.23 स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः
  26. 2.24 तस्य हेतुरविद्या
  27. 2.25 स्वरूपप्रतिष्ठः पुरुष इत्युक्तम्
  28. 2.26 विवेकख्यातिरविप्लवा हानोपायः
  29. 2.27 तस्य सप्तधा प्रान्तभूमिः प्रज्ञा
  30. 2.28 योगाङ्गानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिरा विवेकख्यातेः
  31. 2.29 यमनियमासनप्राणायामप्रत्याहार धारणाध्यानसमाधयोऽष्टावङ्गानि
  32. 2.2 समादिभावनार्थः क्ले़श्तनूकरणार्थश्च
  33. 2.2 समाधिभावनार्थः क्ले़शतनूकरणार्थश्च
  34. 2.30अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः
  35. 2.31 जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्
  36. 2.32 शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः
  37. 2.33 वितर्क हिंसादयः कृतकारितानुमोदिता .....
  38. 2.33 वितर्कबाधने प्रतिपक्षभावनम्
  39. 2.34 वितर्क हिंसादयः कृतकारितानुमोदिता .....
  40. 2.35 अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः
  41. 2.36 सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वम्
  42. 2.38 ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः
  43. 2.39 अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः
  44. 2.3 अविद्यास्मितारागद्वेशाभिनिवॆशाः पंचक्लॆशाः
  45. 2.3 अविद्यास्मितारागद्वेषाभिनिवेशाः पंचक्लेशाः
  46. 2.40 शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ॥
  47. 2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च
  48. 2.42 सन्तोषादनुत्तमः सुखलाभः
  49. 2.43 कायेन्द्रियसिद्धिरशुद्धिक्षयात्तपसः
  50. 2.44 स्वाध्यायादिष्टदेवतासंप्रयोगः

दृश्यताम् (पूर्वतनम् ५० | ) (२० | ५० | १०० | २५० | ५००)