"अस्थिपञ्जरः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
testing
पङ्क्तिः १: पङ्क्तिः १:
मनुष्यास्थिपञ्जरे षडधिकद्विशतम् अस्थीनि सन्ति। '''अस्थिपञ्जरं''' [[हृदयम्|हृदय]][[मस्तिष्कम्|मस्तिष्क]][[फुफ्फुसः|फुप्फुसा]]दीनि अङ्गानि रक्षति।
मनुष्यास्थिपञ्जरे षडधिकद्विशतम् अस्थीनि सन्ति। '''अस्थिपञ्जरं''' हृदयमस्तिष्कफुप्फुसादीनि अङ्गानि रक्षति।
[[चित्रम्:Human_skeleton_front.svg|thumb|right|225 pix|मनुष्यस्य अस्थिपञ्जरम्]]
[[चित्रम्:Human_skeleton_front.svg|thumb|right|225 pix|मनुष्यस्य अस्थिपञ्जरम्]]



०६:५७, १५ आगस्ट् २०१६ इत्यस्य संस्करणं

मनुष्यास्थिपञ्जरे षडधिकद्विशतम् अस्थीनि सन्ति। अस्थिपञ्जरं हृदयमस्तिष्कफुप्फुसादीनि अङ्गानि रक्षति।

मनुष्यस्य अस्थिपञ्जरम्

बाह्यसम्पर्कतन्तुः

"https://sa.wikipedia.org/w/index.php?title=अस्थिपञ्जरः&oldid=398108" इत्यस्माद् प्रतिप्राप्तम्