"अन्तर्जालम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (robot Adding: io:Interreto
No edit summary
पङ्क्तिः १८०: पङ्क्तिः १८०:
[[zh-min-nan:Internet]]
[[zh-min-nan:Internet]]
[[zh-yue:互聯網]]
[[zh-yue:互聯網]]
[[वर्गः:अन्तर्जालम्]]

०३:४७, २९ एप्रिल् २०११ इत्यस्य संस्करणं

आन्तर्जालस्य लोकप्रियता आधुनिककाले दिने दिने वर्धते ।संस्कृतसाहित्ये विश्वबन्धुत्व-भावनायाः या परिकल्पना दृश्यते सा अन्तर्जालेन परिपूर्णं भवति। अनेन माध्यमेन विश्वस्य सर्वे जनाः एकस्मिन् कक्षे एकत्र भवितुं शक्यन्ते। वर्त्तमाने समये संस्कृतभाषायामपि कार्यं भवति। यथा--.

बाह्य गवाक्षा:

"https://sa.wikipedia.org/w/index.php?title=अन्तर्जालम्&oldid=108999" इत्यस्माद् प्रतिप्राप्तम्