"फुफ्फुसः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) r2.7.1) (Robot: Adding su:Bayah
(लघु) r2.7.1) (Robot: Adding ne:फोक्सो
पङ्क्तिः ६८: पङ्क्तिः ६८:
[[mt:Pulmun]]
[[mt:Pulmun]]
[[my:အဆုတ်]]
[[my:အဆုတ်]]
[[ne:फोक्सो]]
[[new:लुङ]]
[[new:लुङ]]
[[nl:Long (orgaan)]]
[[nl:Long (orgaan)]]

१९:४७, २३ डिसेम्बर् २०११ इत्यस्य संस्करणं

मनुष्यफुफ्फुसौ

फुफ्फुसः स्यूतसदृशः शरीरस्य कस्चन भाग: अस्ति। मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः। तौ वक्षस्थले स्थितौ। एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति। अनयोः वर्त्योः परिवृत्तिः भवति।

"https://sa.wikipedia.org/w/index.php?title=फुफ्फुसः&oldid=166931" इत्यस्माद् प्रतिप्राप्तम्