फुफ्फुसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मनुष्यफुफ्फुसौ
श्वासोच्छ्वासावसरे फुफ्फुसयोः सङ्ग्कुचनं विकसनं च

अयं फुफ्फुसः स्यूतसदृशं शरीरस्य किञ्चन अङ्गम् अस्ति । मनुष्यशरीरेषु द्वौ फुफ्फुसौ स्तः । तौ वक्षःस्थले स्थितौ । एताभ्याम् एव सरिसृपपक्षिसस्तनाः श्वासोछ्वासं कुर्वन्ति । अनयोः वर्त्योः परिवृत्तिः भवति । फुफ्फुसः शरीरस्य अन्तर्भागे भवति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=फुफ्फुसः&oldid=474450" इत्यस्माद् प्रतिप्राप्तम्