"मालाद्वीपः" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox country
|native_name = ދިވެހިރާއްޖޭގެ ޖުމްހޫރިއްޔާ <br>(''Dhivehi Raajjeyge Jumhooriyya'')
|conventional_long_name = Republic of Maldives
|common_name = Maldives
|image_flag = Flag of Maldives.svg
|image_coat = Coat of Arms of Maldives.svg
|symbol_type = Emblem
|image_map = LocationMaldives.png
|map_caption =
|image_map2 =
|map_caption2 =
|national_anthem = ''[[Gaumii salaam]]''<small><br />"National Salute"</small>
|official_languages = [[Dhivehi language|Dhivehi]]
|religion = 100%[[Muslim]]
|demonym = Maldivian
|ethnic_groups = ≈100% [[Dhivehis]]<ref>{{cite book | url=http://books.google.mv/books?id=uwi-rv3VV6cC&q=maldives | title=Ethnic groups worldwide: a ready reference handbook | accessdate=1 February 2011 | author=David Levinson | year=1947 | publisher=Oryx Publishers | isbn=978-1-57356-019-1}}</ref><ref name="Maloney, Clarence"/><ref name=r1/> (excluding foreigners)
|ethnic_groups_year =
|capital = [[Malé]]
{{coord|4|10|30.65|N|73|30|38.14|E|region:MV}}
|government_type = [[Presidential republic]]
|leader_title1 = [[President of the Maldives|President]]
|leader_name1 = [[Mohammed Waheed Hassan Manik|Dr. Mohammed Waheed Hassan Manik]]
|leader_title2 = [[Vice President of the Maldives|Vice President]]
|leader_name2 = [[Mohammed Waheed Deen]]
|leader_title3 = Speaker
|leader_name3 = Abdulla Shahid
|leader_title4 = Chief Justice
|leader_name4 = Ahmed Faiz
|legislature = [[Majlis of the Maldives|People's Majlis]]
|area_rank = 206th
|area_magnitude = 1 E6
|area_km2 = 298
|area_sq_mi = 115 <!--Do not remove per [[WP:MOSNUM]]-->
|percent_water = ≈97%
|population_estimate = 328,536 <ref>{{cite web|title=CIA Factbook|url=https://www.cia.gov/library/publications/the-world-factbook/geos/mv.html#People}}</ref>
|population_estimate_rank = 175th
|population_estimate_year = January 2012
|population_density_km2 = 1,102.5
|population_density_sq_mi = 2,855.4 <!--Do not remove per [[WP:MOSNUM]]-->
|population_density_rank = 11th
|GDP_PPP = $2.841 billion<ref name=imf2>{{cite web|url=http://www.imf.org/external/pubs/ft/weo/2012/01/weodata/weorept.aspx?pr.x=44&pr.y=4&sy=2009&ey=2012&scsm=1&ssd=1&sort=country&ds=.&br=1&c=556&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a= |title=Maldives|publisher=International Monetary Fund|accessdate=19 April 2012}}</ref>
|GDP_PPP_rank =
|GDP_PPP_year = 2011
|GDP_PPP_per_capita = $8,731<ref name=imf2/> <!--Do not edit!-->
|GDP_PPP_per_capita_rank =
|GDP_nominal = $1.944 billion<ref name=imf2/>
|GDP_nominal_year = 2011
|GDP_nominal_per_capita = $5,973<ref name=imf2/>
|sovereignty_type = [[Independence]]
|established_event1 = from [[United Kingdom]]
|established_date1 = 26 July 1965
|established_event2 = [[Constitution of the Maldives|Current constitution]]
|established_date2 = 7 August 2008
|HDI = {{increase}} 0.661<ref>[http://hdr.undp.org/en/media/HDR_2011_EN_Tables.pdf Human development statistical annex]. undp.org (2011)</ref>
|HDI_rank = 109th
|HDI_year = 2011 <!-- Please use the year in which the HDI data refers to and not the publication year -->
|HDI_category = <span style="color:#fc0;">medium</span>
|currency = [[Maldivian Rufiyaa]]
|currency_code = MVR
|country_code =
|time_zone =
|utc_offset = +5
|time_zone_DST =
|utc_offset_DST =
|drives_on = left
|cctld = [[.mv]]
|calling_code = 960
|date_format = dd/mm/yy
}}


मालदिव् हिन्दुमहासागरे स्थितानां २००० द्वीपानाम् समूहः अस्ति । [[एशियाखण्डः|एशियाखण्डस्य]] एषः अतिलघुदेशः अस्ति । अस्य विस्तारः २९८ चतुरस्रकि.मी । सागरतीरम् अतीवसुन्दरम् अस्ति । अत्र गम्भीरसागरे विनोदाय गमनम् अतीव प्रसिद्धम् । अत्र सागरे डालफिन् मीनानां क्रीडा अतीवमनोहारिणी अस्ति ।
मालदिव् हिन्दुमहासागरे स्थितानां २००० द्वीपानाम् समूहः अस्ति । [[एशियाखण्डः|एशियाखण्डस्य]] एषः अतिलघुदेशः अस्ति । अस्य विस्तारः २९८ चतुरस्रकि.मी । सागरतीरम् अतीवसुन्दरम् अस्ति । अत्र गम्भीरसागरे विनोदाय गमनम् अतीव प्रसिद्धम् । अत्र सागरे डालफिन् मीनानां क्रीडा अतीवमनोहारिणी अस्ति ।
नीलाः तिमिङ्गिलाः इत्यादयः विंशतिविधाः जलचराः अत्र सागरे सन्ति । तत्र तत्र वासार्य उपाहारवसतिगृहाणि (रेसार्ट) सन्ति । जगत्प्रसिध्दम् ‘इथ’ उपाहारवसतिगृहं बहूनां जनानाम् इष्टमभवति ।
नीलाः तिमिङ्गिलाः इत्यादयः विंशतिविधाः जलचराः अत्र सागरे सन्ति । तत्र तत्र वासार्य उपाहारवसतिगृहाणि (रेसार्ट) सन्ति । जगत्प्रसिध्दम् ‘इथ’ उपाहारवसतिगृहं बहूनां जनानाम् इष्टमभवति ।

०४:४८, २८ जुलै २०१२ इत्यस्य संस्करणं

ދިވެހިރާއްޖޭގެ ޖުމްހޫރިއްޔާ
(Dhivehi Raajjeyge Jumhooriyya)

Republic of Maldives
Maldives राष्ट्रध्वजः Maldives राष्ट्रस्य Emblem
ध्वजः Emblem
राष्ट्रगीतम्: Gaumii salaam
"National Salute"

Location of Maldives
Location of Maldives

राजधानी Malé

४°१०′३०.६५″ उत्तरदिक् ७३°३०′३८.१४″ पूर्वदिक् / 4.1751806°उत्तरदिक् 73.5105944°पूर्वदिक् / ४.१७५१८०६; ७३.५१०५९४४
{{{latd}}}° {{{latm}}}' {{{latNS}}} {{{longd}}}° {{{longm}}}' {{{longEW}}}

बृहत्तमं नगरम् {{{largest_city}}}
देशीयता Maldivian
व्यावहारिकभाषा(ः) Dhivehi
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) {{{languages_type}}}
सर्वकारः Presidential republic
 - President Dr. Mohammed Waheed Hassan Manik
 - Vice President Mohammed Waheed Deen
 - Speaker Abdulla Shahid
 - Chief Justice Ahmed Faiz
विधानसभा People's Majlis
Independence  
 - from United Kingdom 26 July 1965 
 - Current constitution 7 August 2008 
विस्तीर्णम्  
 - आविस्तीर्णम् 298 कि.मी2  (206th)
  115 मैल्2 
 - जलम् (%) ≈97%
जनसङ्ख्या  
 - January 2012स्य माकिम् 328,536 [१] (175th)
 - सान्द्रता 1,102.5/कि.मी2(11th)
2,855.4/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2011स्य माकिम्
 - आहत्य $2.841 billion[२] ()
 - प्रत्येकस्य आयः $8,731[२] ()
राष्ट्रीयः सर्वसमायः (शाब्द) 2011स्य माकिम्
 - आहत्य $1.944 billion[२] ({{{GDP_nominal_rank}}})
 - प्रत्येकस्य आयः $5,973[२] ({{{GDP_nominal_per_capita_rank}}})
Gini({{{Gini_year}}}) {{{Gini}}} ({{{Gini_rank}}})
मानवसंसाधन
सूची
(2011)
increase 0.661[३] (medium)(109th)
मुद्रा Maldivian Rufiyaa (MVR)
कालमानः (UTC+5)
वाहनचालनविधम् left
अन्तर्जालस्य TLD .mv
दूरवाणीसङ्केतः +960


मालदिव् हिन्दुमहासागरे स्थितानां २००० द्वीपानाम् समूहः अस्ति । एशियाखण्डस्य एषः अतिलघुदेशः अस्ति । अस्य विस्तारः २९८ चतुरस्रकि.मी । सागरतीरम् अतीवसुन्दरम् अस्ति । अत्र गम्भीरसागरे विनोदाय गमनम् अतीव प्रसिद्धम् । अत्र सागरे डालफिन् मीनानां क्रीडा अतीवमनोहारिणी अस्ति । नीलाः तिमिङ्गिलाः इत्यादयः विंशतिविधाः जलचराः अत्र सागरे सन्ति । तत्र तत्र वासार्य उपाहारवसतिगृहाणि (रेसार्ट) सन्ति । जगत्प्रसिध्दम् ‘इथ’ उपाहारवसतिगृहं बहूनां जनानाम् इष्टमभवति । अत्र काचकेन(glass) रचितम् जलान्तस्थितम् उपाहारगृहम् अस्ति । सागरे १६ मीटर अधः एतदस्ति । सिङ्गापुरदेशे निर्माय एतत् जलान्तHभवनम् आनीतवन्तः । रङ्गाली द्वीपसमीपे एतत् अस्ति । अत्र चतुर्दशजनाः एककाले स्थित्वा आनन्दम् अनुभवितुं शक्नुवन्ति । एतस्य भवनस्य पारदर्शकम् अक्रिलिक् प्रावरणम् कृतम् अस्ति । भारतदेशतः अनेकजनाः अत्र आगच्छन्ति ।

  1. "CIA Factbook". 
  2. २.० २.१ २.२ २.३ "Maldives". International Monetary Fund. आह्रियत 19 April 2012. 
  3. Human development statistical annex. undp.org (2011)
"https://sa.wikipedia.org/w/index.php?title=मालाद्वीपः&oldid=201708" इत्यस्माद् प्रतिप्राप्तम्