सदस्यसम्भाषणम्:Suchetaav

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

नमस्ते!
Suchetaav
विकिपीडिया तु एकः स्वतन्त्र-विश्वविज्ञानकोशः। अयं हि अखिलविश्ववतः योगदातृभिः रच्यते। संस्कृतम् तु एका प्राचीना समृद्धा च भाषा। प्राचीना भूत्वाऽपि भाषैषा नवीनपरिस्थितिषु अपि नूतनान् शब्दान् रचयितुं नूतनान् भावान् च व्यंजयितुं शक्ताऽस्ति। अस्मिन् क्षेत्रे संस्कृतस्य सामर्थ्यं एतावत् अस्ति यत् सर्वाः अपि प्रमुखाः भारतीयाः भाषाः नवीन शब्दान् संस्कृतात् एव ग्रह्णन्ति। भारतस्य कस्यचिदपि लेखकस्य चिन्तकस्य वा दृष्टिकोणं संस्कृतस्य प्राचीन चिन्तन-परम्परया प्रभावितम् भवति।

अतः संस्कृस्य उन्नतौ सम्पूर्ण भारतीय वाङ्मयस्य उन्नतिः भवेत्। अतएव संस्कृतस्य ज्ञानसमुद्रं सदा अद्यतनः नवीनश्च स्यात् इति कृत्वा अत्र संस्कृतविकिपीडियायां जगतः विविधक्षेत्राणां ज्ञानं संस्कृतेन लिखितुं प्रयत्नं क्रियते

विकिपीडियायां लेखन-समये यदि भवतः मनसि संस्कृत-भाषा विषये काचित् समस्या वा प्रश्नं वा आगच्छति तदा भवान् अन्यान् सदस्यान् प्रष्टुं शक्नोति।


संभाषण-पृष्ठेषु किंचिदपि लेखनात् पश्चात् स्वहस्ताक्षरान् अवश्यमेव योजयतु। तदर्थं भवान् -- ~~~~ इति लिखतु, पृष्ठस्य रक्षणपश्चात् हस्ताक्षराः स्वयमेव तत्र आगमिष्यन्ति। सहायतॆ {{helpme}} तव सम्भाषणम् स्थापयति।

आशास्महे यत् विकिपीडिया-सान्निध्ये भवान् आनन्दं प्राप्स्यति।   Rao7Talk ०८:४१, ११ जूलय् २०११ (UTC)

Sorry for this being in English. Thanks for the great work you are doing. Your Sanskrit is really good and we should collaborate on our efforts here. Whats the best way to speak to you on phone or reach you on mail? Regarding two edits you made to the जगद्गुरुरामभद्राचार्यः article. जनिर्भारतवर्ष उत्तरप्रदेशराज्ये -> जनिर्भारतवर्षॆ उत्तरप्रदेशराज्ये and गृह एव -> गृहे एव, both versions are correct. The older versions which I had written are with the vowel Sandhi done, and the newer version which you changed it splits the vowel Sandhi. Both are correct though, and I thought with the Sandhi would be better. I would be expanding the article soon and would ask you for proofreading and reviewing it. The Hindi version of the article is the Featured Article for this month on Hindi Wikipedia, and I would like this one to be featured on Sanskrit Wikipedia. Nmisra (चर्चा) ०४:४०, १५ जूलय् २०११ (UTC) नमस्ते महॊदय, भवत: पत्रं पठितवती। भवत: भाव: अवगत:। धन्यवाद:। सामान्यरूपेण ये संस्कृतं पठितवन्त:(तन्नाम सरलं संस्कृतम् ) तेऽपि लॆखनं पठित्वा आस्वादयन्तु इति उद्दॆशेन सन्धिविभागं कृतवती। न अन्यत् कारणम्। मम ई-मेल् सङ्केत: suchetaav@yahoo.com भवत: सूचनायै पुनश्च धन्यवादा:। इति भवदीया, सुचेता १५/७/२०११

साधुवादाः[सम्पादयतु]

उत्तमः खलु उद्यमः क्रियते संस्कृतविकिपीडियायै। साधुवादं निवेदयामि। -Hemant wikikosh (चर्चा) ०७:२९, १८ जूलय् २०११ (UTC) धन्यवादाः। सुचॆता

Usage of ॆ symbol[सम्पादयतु]

Please note that you are (sometimes) mistakenly using ॆ symbol instead of े, e.g. in मुद्राराक्षसम् . These two are different, please use े, since ॆ symbol is not there in Sanskrit. If you have some problem in typing े then please tell, perhaps some users have solved this problem, they may help. Thanks and Regards. -Hemant wikikosh (चर्चा) ११:०१, २० जूलय् २०११ (UTC)

कृपया स्वमतं प्रकाश्यताम्[सम्पादयतु]

महोदये, मया विचारमण्डपे Please comment शीर्षकान्तर्गते विकिपीडिया इति सञ्ज्ञाविषये स्वमतं प्रकाशयितुं निवेदनं कृतमस्ति। कृपया तत्र स्वकीयं मतं लिखतु। मम तु मतं तस्मिन् पृष्ठे उपर्येव वर्तते। -Hemant wikikosh (चर्चा) १६:५७, २१ जूलय् २०११ (UTC)

भवत्या एतत् शीर्षपाठः लिखितः लेखेऽस्मिन् -

शान्तवेरी गोपालगौडस्य पिता कोल्लूरप्पगौडः। माता शेवम्मा। शिवमोग्गामण्डलस्य तीर्थहल्ली-उपमण्डलस्य शान्तवेरीग्रामः एतस्य जन्मस्थानम्। पिता स्वभावतः सरलः सात्विकः च। माता हास्यप्रिया विनोदशीला च। मातुः स्वभावः तस्मै नितरां रोचते स्म। गोपालस्य प्राथमिकः विद्याभ्यासः तीर्थहल्ली-मैसूरु-इत्यादिषु स्थानेषु अभवत्।

इति।

परन्त्वनेन एतन्न ज्ञायते यत् काऽस्ति सा इति। विकिपीडिया शैल्यां प्रथमे परिच्छेदे एतत् स्पष्टीक्रियते यत् विषयः कः अस्ति, तं जनाः किमर्थं जानन्ति इति। प्रमुखाः सर्वाः एव सूचनाः प्रथमे परिच्छेदे आगच्छेयुः। कृपया अनेन विधिना लेखरचना क्रियताम्। शुभमस्तु। -Hemant wikikosh (चर्चा) ११:१८, १० ओगस्ट् २०११ (UTC)

नमस्ते महोदय, भवतः सूचना योग्या एव। धन्यवादाः। ह्यः एव मया शान्तवेरी गोपालगौडमहोदयस्य विषये हस्तलिखितं लेखनं प्राप्तम्। टङ्कणं कृतवती। समयाभावतः तत्र चित्रयोजनं कर्तुं न शक्तवती। तस्य लेखनस्य अन्तिमरूपम् अपि न दत्तम्। अद्य तत् कार्यं भविष्यति। अमूल्यायै सूचनायै पुनश्च धन्यवादाः। सुचेताः

Invite to WikiConference India 2011[सम्पादयतु]


Hi Suchetaav,

The First WikiConference India is being organized in Mumbai and will take place on 18-20 November 2011.
You can see our Official website, the Facebook event and our Scholarship form.(last date for submission is 15 August 2011)

But the activities start now with the 100 day long WikiOutreach.

Call for participation is now open, please submit your entries here. (last date for submission is 30 August 2011)

As you are part of Wikimedia India community we invite you to be there for conference and share your experience. Thank you for your contributions.

We look forward to see you at Mumbai on 18-20 November 2011

जिज्ञासैका[सम्पादयतु]

नमामि सुचेतावर्ये। भवत्या यत् गान्धी इति शब्दस्य गान्धिः इति रूपं कृतम्, तदुद्‌भूताः मम काश्चिद् जिज्ञासाः सन्ति, चेच्छक्यम् तासां समाधानं करोतु:
1. किम् ईकारान्तस्य स्त्रीलिङ्ग शब्दस्य रूपं पुल्लिङ्गे चालयितुं शक्यम् (इन्नन्तं कृत्वा चालयितुं शक्यम् इति मया ज्ञायते परमहम् अत्र ईकारान्ते एव रूपे इति पृच्छामि)?
2. अपि च किं अकारान्त शब्दस्य रूपं स्त्रीलिङ्गे चालयितुं शक्यम्? एषोऽपि महान् उपयोज्यः विषयः, यस्माद् यदा कदा संस्कृतेतराणि नामानि स्त्रीवाचकान्यपि भूत्वा अकारान्तानि भवन्ति। उदाहरणार्थं स्वराज इति नाम्नः (महोदयापदाद् विना) प्रयोगं कृत्वा विज्ञाप्यताम्।
एताः तु मे पुरातनाः जिज्ञासाः, कृपया विचिन्त्य उत्तरं ददातु इति मे सादरं निवेदनम्। - Hemant wikikosh (चर्चा) ०९:१३, २२ सप्तम्बर् २०११ (UTC) नमस्ते महोदय, सन्देहानां निमित्तं धन्यवादाः। यथामति उत्तरं लिखामि। मम चिन्तने दोषः भवितुम् अर्हति। एषः मम अभिप्रायः संस्कृतेतरशब्दानां विषये केवलम्। ’गान्धि’ इति(सदृशं वा) संस्कृतेतरभारतीयभाषासु यत्पदं प्रयुज्यते तत् संस्कृतपदं तु न। तस्य इकारान्त’हरि’शब्दवत् प्रयोगःउचितः उत इन्नन्त’अधिकारी’शब्दवत् इति चिन्तनस्य विषयः। अत्र गान्धि शब्दः कुलनाम सूचयति न तु व्यक्तिम् इत्यपि स्मरणीयम्। हरिशब्दवत् स्वीकृतं चेत् मतिशब्दस्य रूपाणाम् अपि साम्यम् अस्ति। अपेक्षानुसारं पुंवत् वा स्त्रीवत् वा चिन्तयन्तु इति उद्देशेन, अपि च ह्रस्वस्य उच्चारणमेव श्रूयते इत्यतः सारल्यदृष्ट्या परिवर्तनं कृतम्। एतावता बहवः ह्रस्वस्य प्रयोगं (शिवाजि:, सम्भाजिः इत्यादिषु) कृतवन्तः इत्यतः सम्पर्कदाने सौकर्यं भवतु इति उद्देशेन परिवर्तितम्। ”’इन्नन्तवत् कश्चित् उपयोगं करोति चेत् न कोपि आक्षेपः”’। प्रथम-द्वितीयसन्देहयोः विषये अहं चिन्तयामि यत्र लिङ्गं निर्दिष्टम् अस्ति तस्य परिवर्तनं कर्तुं न शक्यम् इति। सुष्मा स्वराजसदृशशब्दविषये वयं सुवर्णमध्यममार्गम् अनुसरन्तः स्म, स्वराजमहोदया इति। ”’स्वराजा”’ इति पदप्रयोगः न उचितः इति कस्यचित् वैय्याकरणस्य मुखात् श्रुतम् आसीत् । नाहम् अधिकं जाने। क्षम्यताम्। Suchetaav (चर्चा) १०:२९, २२ सप्तम्बर् २०११ (UTC)
उत्तरार्थं धन्यवादाः। एतद्विषये भवत्याः चिन्तनमपि साधुवादमर्हति। अहमपि अधिकतरां सूचनां प्राप्तुं प्रयतिष्यामि। इति शुभम्। -Hemant wikikosh (चर्चा) ११:१३, २३ सप्तम्बर् २०११ (UTC)

Image copyright problem[सम्पादयतु]

Hi Imgcopyvionotice, an image you uploaded चित्रम्:Gokarna272.JPG.jpg is missing copyright information. Please note that only images published under a free license (or public domain) are eligible for use in Wikipedia. You could search for an equivalent image in Wikimedia Commons and use it in articles. Also note that if no copyright information is provided within 7 days, the image will be deleted. If you have any queries, please leave a note at my talk page Regards, Rao7Talk १७:२९, ५ अक्टोबर् २०११ (UTC).[उत्तर दें]

{{subst:db-reason-notice|1=गुल्बर्ग मण्डलः|2=शिरोनाम दोषपूर्णम् अस्ति}} Suchetaav (चर्चा) ०९:५५, १४ नवम्बर् २०११ (UTC)

General Categorization Standards[सम्पादयतु]

Dear Sir, Although I had been long wishing to get involved in Sa.wikipedia.org (and other siblings), it is only now I was able to spare some dedicated time. As I went through the portal, I find there is an urgent need to regularize and refine categorizations.

As a person familiar with this task (in other language wiki portals), I feel that I could be of much help if I get involved in this job.

I am not aware if there has been some serious discussions at the sa.wiki in this regard. If so, please take me to the corresponding link.

In the meanwhile, I would like to suggest that the following points be noted while categorizing.

  1. Ideally, every page in a wikipedia should belong to at least one category.
  2. Every category should be within a tree structure that ultimately stems into one single top level.
  3. Category names should be in general, plurals. (eg: vEdaH v/s vEdaaH or adhyaayaH v/s adhyaayaaH )
  4. When numbered titles appear a leading zero to single digit numbers would help in showing up the entire list in good order, automatically sorted in tact.)
  5. Every page should have only the necessary but sufficient types of categories. (eg: a sloka in karmayOga may belong to category: Karmayoga. Since Karmayoga already belongs to Category: Bhagavad Gita, the sloka need not be added to Category:Bhagavad Gita (or its higher level categories again.)
  6. In general, if there are more than 30 or 40 items in a category, there is something odd about it. There is scope for further categorization in such cases. (Excpet in certain cases (eg. last chapter of Gita with 78 slokas.)

This and other points may be communicated to other sa.wiki contributors as well. Thank you.

Viswaprabha (चर्चा) ११:११, ३० नवम्बर् २०११ (UTC)

एकः लघुसंशयः[सम्पादयतु]

In the page पुतिहासस्यम्, you used the word विपघ्नं . I could not find it in dictionaries, what does it mean?

नमस्ते महोदय, तत्र विद्यमानः शब्दः विषघ्नम् इति विषं घ्नन्ति इति | अनवधानॆन न परिष्कृतम् | धन्यवादः | इति भवदीया सुचेताः

link=सदस्यसम्भाषणम्: [१]
link=सदस्यसम्भाषणम्: [१]
नमांसि Suchetaav. You have new messages at [[सदस्यसम्भाषणम्: [२] |सदस्यसम्भाषणम्: [३]]].
Message added १०:४९, २७ दशम्बर् २०११ (UTC). You can remove this notice at any time by removing the {{Talkback}} or {{Tb}} template.


Abhirama (चर्चा) १०:४९, २७ दशम्बर् २०११ (UTC)

सन्देशः[सम्पादयतु]

कृपया [[४]] इत्यत्र नूतनलोगोचिह्नविषये स्वमतं (समर्थनम्/विरोधः) लिख्यताम्। एतत् तु यथोक्तसंशोधनपुरस्सरं प्रस्तुतम् अस्ति। धन्यवादाः।-Hemant wikikosh (चर्चा) ०५:५८, १३ सप्तम्बर् २०१२ (UTC)

लेखस्य शीर्षकम्[सम्पादयतु]

सं-वकि-जालस्थानं जनसामान्यानाम् उपयोगाय । संस्कृतसंवर्धनम् अस्माकं लक्ष्यम् अस्ति । अतः वयम् अत्र योजकत्वेन स्वेच्छया कार्यं कुवन्तः स्मः । परन्तु यदि सं-विकि-जालस्थानस्य नीतिप्रक्रियायां वयं भागं न वहामः चेत्, नवागन्तुकेभ्यः भ्रमाः उद्भवन्ति । नीतेः अभावात् पुरातनाः स्वच्छन्दतया निर्णयान् स्वीकुर्वन्ति । तेन सं-वकि-जालस्थानस्य अधिकृततायाः विषये प्रश्नार्थचिह्नं भविष्यति । अतः अहं विनतिं कुर्वन् अस्मि यत्, "विकिपीडिया:विचारमण्डपम्_(नयरूपीकरणम्)#लेखस्य शीर्षकम् एत्यत्र नीतिप्रक्रियायां भागम् ऊह्य स्वदायित्वस्य वहनं कुर्वन्तु" इति । NehalDaveND (✉✉) ११:३३, २० जुलाई २०१४ (UTC)

Firstly I want to say that you are doing a magnificent job on editing Sanskrit Wikipedia. Well done!!

I reckon a scholar like you must have mastered the Sanskrit.

I have a proposition, as you have evidently mastered this beautiful language, I think you can put a Professional Sanskrit course on some online learning website like Udemy.com with a **price tag**.

Take a look at this course on udemy (udemy is quite famous amongst online learners like me):- https://www.udemy.com/selenium-real-time-examplesinterview-questions/ This instructor has 61,541 students and each student has paid 800 rupees. You do the maths on how much money he has procured from this 50+ hour course.

I hope that you will rise to this challenge and put a professional-50+ hour Sanskrit course there. I like many are waiting for a GOOD Sanskrit course which would takes us from novice to ninja level. शिव साहिल (चर्चा) १६:१२, २५ फरवरी २०१९ (UTC)

Regarding article creation[सम्पादयतु]

Hi, can you please create Sanskrit articles for w:Raghuttama Tirtha, w:Satyanatha Tirtha, Thanks - MRRaja001 (चर्चा) १८:२५, १४ अक्टोबर् २०२० (UTC)[उत्तर दें]

Translation request[सम्पादयतु]

Hello.

Can you translate and upload the articles en:National Museum of History of Azerbaijan and en:National Art Museum of Azerbaijan in Sanskrit Wikipedia?

Yours sincerely, Multituberculata (चर्चा) १३:१०, ९ मे २०२२ (UTC)[उत्तर दें]

"https://sa.wikipedia.org/w/index.php?title=सदस्यसम्भाषणम्:Suchetaav&oldid=467913" इत्यस्माद् प्रतिप्राप्तम्