"शतवेधी" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लघु) Bot: Migrating 38 interwiki links, now provided by Wikidata on d:q5727732 (translate me)
(लघु) Robot: Removing ar:حشيشة الليمون (strong connection between (2) sa:शतवेधी and ar:إذخر ليموني)
पङ्क्तिः ११: पङ्क्तिः ११:
[[वर्गः:शाकाहारः]]
[[वर्गः:शाकाहारः]]


[[ar:حشيشة الليمون]]
[[ta:அருகம் புல்]]
[[ta:அருகம் புல்]]

२०:३२, ९ मार्च् २०१३ इत्यस्य संस्करणं

शतवेधीसस्यम्
शतवेधीसस्यस्य एकं पत्रम्
विक्रयणार्थं संस्थापितं शतवेधीसस्यम्

एषः शतवेधी भारते अपि वर्धमानः कश्चन शाकविशेषः । एषः शतवेधी अपि एकविधं सस्यम् अस्ति । अतः एषः शतवेधी अपि सस्यजन्यः आहारपदार्थः । एषः शतवेधी आङ्ग्लभाषायां Lemon Grass इति उच्यते । अस्य सस्यशास्त्रीयं नाम अस्ति Cymbopogon इति । एतस्य शतवेधीसस्यस्य मूलं भारतम् अथवा एष्या । अस्य शतवेधीसस्यस्य रुचिः आम्ला भवति । एतत् शतवेधीसस्यं चायनिर्माणे, सूपनिर्माणे चापि उपयुज्यते । सामुद्रिक-आहारपदार्थाणां निर्माणे, मीनस्य, मांसस्य चापि आहारनिर्माणे अपि एतत् शतवेधीसस्यम् उपयुज्यते । अनेन शतवेधिना तैलम् अपि निर्मीयते ।

"https://sa.wikipedia.org/w/index.php?title=शतवेधी&oldid=233619" इत्यस्माद् प्रतिप्राप्तम्