"न्यायसुधा" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः using AWB
→‎top: सर्वे न प्राप्ताः भाषानुबन्धाः using AWB
पङ्क्तिः १०: पङ्क्तिः १०:
[[वर्गः:न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]]
[[वर्गः:न प्राप्तः संस्कृतसम्बद्धभाषानुबन्धः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे अपूर्णलेखाः]]
[[वर्गः:सर्वे न प्राप्ताः भाषानुबन्धाः]]

१५:४२, १ मार्च् २०१६ इत्यस्य संस्करणं

एषा न्यायसुधा मध्वाचार्यकृत-अनुव्याख्यानस्य टीका ।एतेषां सर्वासु टीकासु न्यायसुधायाः प्रथा अवर्णनीया एव । सुधा वा पठनीया वसुधा वा पालनीया इति उद्घोषः सुधायाः वैशिष्ट्यं प्रकटयति । न्यायसुधां अधीतः एव विद्वांसः इति माध्वेषु व्यवहारः ।

"https://sa.wikipedia.org/w/index.php?title=न्यायसुधा&oldid=362937" इत्यस्माद् प्रतिप्राप्तम्