विश्वेश तीर्थ

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्रीश्रीविश्वेशथीर्थः ( अप्रैल २७, १९३१ तः २९ दिसम्बर २०१९) उडुपी-नगरस्य अष्टमठेषु अन्यतमस्य पेजावरामठस्य प्रमुखः सन्यासी आसीत्, यः देशस्य श्रेष्ठयतिषु अन्यतमः वरिष्ठविद्वान् इति प्रसिद्धः आसीत्, समाजसेतनरता, वैराग्यमूर्तिः, महामेधावी चासीत् |

जन्म                       २५ एप्रिल् १९३१

रामकुञ्ज, उडुपि


मृत्यु                      २९ डिसेम्बर २०१९ (आयु ८८)

                                      पेजवर मठ, उडुपी

जन्मनाम                            वेङ्कटारामण

सम्मानः                           यतिकुलचक्रवर्ती

संस्थापकः                        पूर्णप्रज्ञविद्यापीठम्

गुरुः                    श्री विश्वमान्य तीर्थ स्वामीजी

दर्शनशास्त्र                            द्वैत वेदान्त

पुरस्कारः                            पद्मविभूषण

पूर्वाश्रमे[सम्पादयतु]

उडुपीतः १२० कि.मी दूरे सुब्रह्मण्यस्य समीपे एकः ग्रामः । पवित्रं स्थानं यत्र आचार्य माध्वः चरति स्म। नाम रामकुञ्जः । बहवः जनाः न जानन्ति यत् तेषां नाम श्रुतं वा। एतादृशः अज्ञातः ग्रामः। एतादृशे ग्रामे १९३१ तमस्य वर्षस्य एप्रिल-मासस्य २७ दिनाङ्के पेजा-मठाधीशस्य श्रीविश्वेश-थीर्थस्य श्रीपदरुस्य जन्म अभवत् ।

पिता नारायणाचार्य, माता कमलम्मा। द्वितीयः पुत्रः जातः तस्य नाम 'वेङ्कटरमणः' इति । प्रजापतिसंवत्सरस्य वैसाखा शुद्धदशमी सोमवासरे वेङ्कटरमणस्य शुभं जन्म अभवत्।

सः प्राथमिकशिक्षा रामकुञ्जग्रामे संस्कृतप्राथमिकविद्यालये अवाप्तवान् । सः सप्तमे वर्षे गायत्रीयाः उपदेशं प्राप्तवान् । वेदमाता वटोः अधरे विलपत्।

उपनयनात् पूर्वं बालकः अपि षड्वर्षाणाम् आसीत् । लीलायुषः । पिता माता च पुत्रं उडुप्यां आहूतवान्। तस्मिन् समये पेजावरा मठस्य पर्यायः अभवत् । वेङ्कटरमन पेजावरा मठस्य स्वामिनः श्रीकृष्णस्य पूजां रुचिपूर्वकं पश्यति स्म। किञ्चित् अन्तः आकर्षणम् आगतं बालकस्य : किं अहमपि एवं कृष्णं पूजयितुं शक्नोमि ? इति |


पर्यायस्य अवधिः समाप्तः। ततः पेजावरस्य मठाधीशः श्रीविश्वमान्य तीर्थः यात्रां कर्तुं प्रस्थितवान्। मार्गे हाम्पे प्राप्तः। तस्य संकल्पः व्यासतीर्थस्य जन्मस्थले हम्प्यां दृढः अभवत् । सः वेङ्कटरमणं अविलम्बेन आहूतवान्। सद्यः उपनीतः  वाटुः वेङ्कटरमणः स्वज्येष्ठैः सह हम्पे-नगरं गतः ।

अधोक्षजतीर्थनां संस्थानस्य उत्तराधिकारित्वेन विनियुक्तः[सम्पादयतु]

बहुदन्यसंवत्सरस्य मार्गशीरशुद्धपञ्चमी (३.१२.१९३८) दिनाङ्के वेङ्कटरमनस्य दीक्षा हम्पेयन्त्रोद्धारक मुखप्राणस्य सन्निधौ अभवत् । रामकुञ्जस्य लघुग्रामस्य एकः मुग्धः बालकः, इतोऽपि सप्तवर्षीयः बालकः, अधोक्षजतीर्थसंस्थानस्य उत्तराधिकारित्वेन, पेजावरामठस्य वंशस्य ३२ तमे यतित्वेन आचार्यमध्वानां वेदान्तपीठम् आरोपितवन्तः  । तद्दिनादारभ्य वेङ्कटारामः 'विश्वेशतीर्थः' अभवत् ।

अध्ययनम्[सम्पादयतु]

माध्वविदुषां मध्ये अग्रणी श्रीविद्यामन्यतीर्थस्य मार्गदर्शनेन श्रीविश्वेष्ठीर्थस्य अध्ययनं अविरामं प्रचलति स्म ।

अष्टवर्षेषु अबाधिते अध्ययने विद्यामान्य तीर्थः सर्वं ज्ञानं तस्मै प्रदत्तवान् । विश्वेशतीर्थः ज्ञानस्य पर्वतः अभवत्। न बहवः जनाः जानन्ति; अद्य देशे अन्यः कोऽपि गुरुः नास्ति यः विद्वत्तायां विश्वेशतीर्थस्य समं स्थातुं शक्नोति।

विद्वत्प्रकाशः[सम्पादयतु]

तस्मिन् समये पेजावरस्य श्रीपादः विश्वेशतीर्थः २० वर्षस्य तरुण यतिः आसीत् । १९५१ तमे वर्षे नाञ्जनगूडु -नगरे आगमत्रयविद्वत्सम्मेलनं सम्पन्नम् । सर्वेषां विदुषां सर्वसम्मत्या तस्य सम्मेलनस्य अध्यक्षतायाः दायित्वं युवा विश्वेशथीर्थं प्रति न्यस्तम् ।

तस्मिन् समागमे तदानीन्तन मैसूरराजः दि.जयचमराजेन्द्र ओडेयर् उपस्थितः आसीत्। युवकयतेः तेजसा पाण्डित्येन च प्रशंसिताः प्रभुः श्रीपादं प्रासादं आहूय पूजयति स्म ।

१९५२ तमे वर्षे जनवरीमासे १८ दिनाङ्के २१ वर्षीयबालसन्यासिनः प्रथमपर्यायपीठारोहणम् | अन्नदानस्य - ज्ञानदानस्य अतुलनीयं पर्यायम् अभवत्। , यत् पर्यायकाले एव सर्वेषां माध्वानां संगठनस्य आरम्भस्य साक्षीभूतं माध्वतत्वज्ञानसम्मेलनम् |

१९५६ तमे वर्षे २८ जुलै दिनाङ्के टीकाचार्याणां जन्मदिने पूर्णप्रज्ञा विद्यापीठस्य स्थापना  बेंगलुरुनगरे अभवत् ।    यत् १२ वर्षाणि यावत् निरन्तरम् अध्ययनार्थं गुरुकुलसदृशं राज्यस्य श्रेष्ठम् आध्यात्मिकविद्याकेन्द्रम् |

अधुना स्थापयित्वा ६३ वर्षाणि समापितायां अस्यां संस्थायां शतशः प्रसिद्धाः विद्वांसः अध्ययनं समापितवन्तः ।

पीडितानां दलितानां कृते आर्द्रीकृतं मनः[सम्पादयतु]

अस्पृश्यता एव समस्या आसीत् या श्रीपादस्य बाल्यकालात् एव व्यापादयति स्म । समाजस्य कस्यचित् वर्गस्य अस्पृश्यत्वेन बहिष्कारस्य विरुद्धं तस्य अन्तःकरणं  प्रचण्डाग्निरिव सदा प्रतिरोदयति स्म ।

सर्वेषां विरोधानां मध्येऽपि सः दलितानां प्रदेशं गत्वा तेषां कष्टेषु साहाय्यहस्तं प्रसारितवन्तः  ।

गुरु श्री विद्यामान्य तीर्थ एव - "भवद्भिः कृतं कार्यम् शास्त्रीयम् अस्ति। दलितेभ्यः अपि हरिभक्तिसन्देशं दत्तवन्तः। एतत् गुणकार्यम्' इति प्रेम्णा सान्त्वितवान् ।

"https://sa.wikipedia.org/w/index.php?title=विश्वेश_तीर्थ&oldid=473042" इत्यस्माद् प्रतिप्राप्तम्