विश्व-संस्कृत-सम्मेलनम् (पञ्चदशम्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पञ्चदशस्य विश्व-संस्कृत-सम्मेलनस्य आयोजनं राष्ट्रियसंस्कृतसंस्थानम् इति मानितविश्वविद्यालयेन दिल्ल्यां विज्ञानभवने क्रियमाणमस्ति। भारतस्य प्रधानमन्त्रिणा 5 तारिकायां जनवरीमासस्य तु एतस्य सम्मेलनस्योद्घाटनं कृतम्। एतत् सम्मेलनं जनवरीमासस्य 10 तारिकां यावत् प्रचलिष्यति, अस्मिँश्च देशविदेशेभ्यः संस्कृतविद्वांसः प्रतिभागित्वं निर्वहिष्यन्ति।

सम्मेलनस्यैतस्य आयोजनम् इन्टर्नेश्नल् असोसिएशन् ऑव् संस्कृत स्टडीज़् इत्यस्य सहयोगेन क्रियते।

बाह्यतन्तूनि[सम्पादयतु]

सम्बन्धिता वार्ता एका

सम्बद्धाः लेखाः[सम्पादयतु]