वीतिः विदूनः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वीतिः विदूनः केरळे

वीतिः विदूनः' (Vytis Vidūnas, तथा भारते व्यास​: विद्वान्; अजायत् १९६० वर्षे मर्च ३१) लेतुवायाः संस्कृतवैज्ञानिकोऽस्ति। विल्ञोर् विश्वविद्यालयस्याचार्यः पूर्वविद्याकेन्द्रे कृतवान्।

१९८४ वर्षे स विल्ञोर विश्वविद्यालये पौराणिकभाषाविद्याः शिक्षाम अप्राप्नोत्। १९८५-१९९० वर्षेषु मस्क्वायां रुस्यासास्त्रविद्यालये संस्कृतस्य ज्ञानम अप्राप्नोत तत्यानया येलिसरेण्कोवया द्वार​। तदा भारते ज्ञानम् अलभत् (१९९४-१९९५ वर्षयोर् अग्रे हिन्दी भाषम्) अकिरच्च (२०१० वर्षे केरळे लेतुवासंस्कृताभ्यां संबन्धम् अशिक्षत्)।

१९९१-आदि संस्कृतं सिक्षते। स १९९५-२००४ वर्षेषु पूर्वविद्याकेन्द्रस्य प्रशास्ताभवत्। लेतुवाभारतौ सङ्घटनस्य प्रशास्ता।

पठा विश्वविद्यालये:

  • संस्कृतभाषा (व्याकरणं साहित्यस्य पठनम्)
  • आर्यभाषाणाम् इतिहासः
  • वैदिकं महाकाव्यं च साहित्यम्
"https://sa.wikipedia.org/w/index.php?title=वीतिः_विदूनः&oldid=372363" इत्यस्माद् प्रतिप्राप्तम्