वैद्युत्साङ्केतिकविद्या

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वैद्युति[सम्पादयतु]

Multiple lightning strikes on a city at night
विद्युत्

सम्स्कृते वैद्युति नाम स्तनितम् परम् आधुनिककैलेषु इलक्ट्रिसिटि इत्यर्थे उपयुज्यते।

निर्वचनम्[सम्पादयतु]

अणौरणीया: पदर्था: एलक्ट्रोन् तथा प्रोटोनादय: येषां १,६०२२*१०^-१९ कुळुम्ब् चार्ज् अस्ति। यस्मिन् प्रतिभासे तेषाम् स्तिथि: वा चनलनमं सम्पद्यदते तदेव वैद्युति। अस्य सम्बन्धा: विद्यत्, अचेतन वैद्यति,चालक वैद्युति]],वैद्युतकन्तिकप्रभावम्,[[[वैद्युतकन्तिकप्रएरणम्]],वैद्युतकन्तिकतरङम्इत्यदय:।