वैरांकोडे उत्सवेल्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Vairankode Vela
വൈരങ്കോട് വേല
आवृत्तिः Once in a Year
स्थानम् Vairankode, Tirur-
पूर्वोत्सवः Malayalam month kumbham (February) 2024
अन्वोत्सवः Malayalam month kumbham (February) 2025
शैली The Festival of Village

वैरङ्कोडवेला अथवा वैरङ्कोडे थेयत्तुलसवम्, केरलस्य लोकप्रियतमानां वार्षिकपर्वणां मध्ये एकः अस्ति यः मलप्पुरममण्डलस्य तिरुणावायसमीपे वैरङ्कोडभागवतीमन्दिरे आचर्यते।वैरङ्कोडभागवतीमन्दिरं उत्तरकेरलस्य प्राचीनतमभद्रकालीमन्दिरेषु अन्यतमम् अस्ति।

इतिहासः[सम्पादयतु]

वैराङ्कोडे भगवतीमन्दिरस्य निर्माणं अझ्वाञ्चेरी थम्परक्कल इत्यनेन प्रायः १५०० वर्षपूर्वं कृतम् अस्ति तथा च अत्रत्याः देवी कोडुंगलूर् भगवती इत्यस्य भगिनी इति मन्यते ।[८][९] मन्दिरस्य अझ्वाञ्चेरी ठम्परक्कल भक्ताः यदा मन्दिरम् आगच्छन्ति तदा देवी उत्थाय प्रणामं करोति, अतः अझ्वाञ्चेरी थम्परक्कलः वैराङ्कोडमन्दिरं न प्रविशन्ति इति विश्वासः अस्ति । मन्दिरकार्याणां उत्तरदायित्वं ताम्ब्राभिः नियुक्तानां कोइमा-जनानाम् अस्ति । 'मरम्मुरी' इति मन्दिरस्य आरम्भः फे

सांस्कृतिक प्रभावः[सम्पादयतु]

वार्षिकं थीयत्तूलसवम् अथवा वैरङ्कोडवेला मलयालममासे कुम्भम् (फरवरी) मासे आचर्यते । उत्सवः आरभ्यते, कुम्भमासस्य प्रथमे रविवासरे, कनालट्टमसंस्कारस्य अग्निं सज्जीकर्तुं काष्ठानां कृते जकफ्रूटवृक्षं छित्त्वा मरम मुरी इत्यस्य संस्कारेण आरभ्यते। चेरिया थीयट्टु, तृतीये दिने भविष्यति तथा ६ दिने उत्सवः वलिया थीयट्टु इति कथ्यते। एतेषु द्वयोः दिनेषु समीपस्थेभ्यः ग्रामेभ्यः पूथान,थिरा, कट्टलन, पुलिकाली इत्यादीनां विविधानां लोककलारूपानाम् शोभायात्रा अण...

मन्दिरं परम्परागतरूपेण केला, नारिकेलपत्रैः, पुष्पैः, पत्रैः, पारम्परिकदीपैः, प्रकाशैः च अलङ्कृतम् अस्ति।नाट्यगृहं प्रेक्षकाणां कृते स्मरणीयम् अनुभवं प्रदास्यति, केरलस्य ग्राम्यग्राममन्दिरपर्वणां सौन्दर्यं ग्राम्यजनानाम् अनुरागस्य झलकेन सह प्रदर्शयिष्यति।

श्री वैराङ्कोड भगवती मन्दिरम्
  • मारम् मुरी
  • कनालट्टम्
  • पूतान
  • थिरा
  • कट्लन्
  • पुलिकलि
    वैरानकोडे वेला
  • वैराङ्कोड भगवती मन्दिरम्
  • वैरान्कोड्
  • अजवाञ्चेरी थम्पराक्कल
"https://sa.wikipedia.org/w/index.php?title=वैरांकोडे_उत्सवेल्&oldid=485220" इत्यस्माद् प्रतिप्राप्तम्