व्यापार विधि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रस्तावना[सम्पादयतु]

  • Australia
  • BVI
  • Canada
  • Cayman Islands
  • India
  • South Africa
  • UK
  • United States
  • Vietnam

  • European Union
  • Conglomerate
  • Cooperative
  • Corporation
  • Holding company
  • Joint-stock
  • Partnership
  • Private limited
  • Sole proprietorship|list3title=Corporate forms
    by jurisdiction
    |list3=|list4title=Doctrines|list4=* Business judgment rule

    “Lag” इति ट्युटोनिकशब्दः “निश्चित” इति आङ्ग्लभाषायाः “law” इति पदस्य स्रोतः अस्ति । अस्मिन् आधारे नियमस्य लक्षणं स्पष्टाचारसंहिता, पारस्परिकसम्बन्धः च इति कर्तुं शक्यते । राज्यस्य सर्वेषां नागरिकानां कृते समानरूपेण प्रवर्तमानं मानक आचारसंहिता अपि निर्दिशति । राज्ये मानवकार्यस्य सामान्यपरिस्थितयः विधिना विहिताः नियमिताः च भवन्ति ।

     प्रत्येकं सफलं संस्थायाः विपण्यां प्रतिस्पर्धां कर्तुं व्यापारनियमानाम् ग्रहणस्य आवश्यकता वर्तते। निगमानाम् कार्यस्य कानूनीपक्षं नियन्त्रयितुं एतादृशपदवीयुक्तानां वकिलदलस्य आवश्यकता भवति । तदतिरिक्तं व्यापारन्यायस्य उपाधियुक्तः व्यक्तिः अन्येभ्यः अपेक्षया अधिकानि विवेकपूर्णानि नीतयः विकसितुं शक्नोति यतोहि ते विपण्यस्य विचारं कुर्वन्तः तस्मिन् विपण्ये सर्वकारीयनियमविनियमानाम् प्रभावं च विचार्य रूपरेखां निर्मान्ति व्यापारन्यायस्य सम्यक् ज्ञानं विद्यमानः व्यावसायिकः कम्पनीं कानूनीविषयान् परिहरितुं साहाय्यं कर्तुं शक्नोति, येषां निवारणं कोऽपि कम्पनी न कर्तुम् इच्छति ।

    व्यापारन्यायस्य अध्ययनस्य मुख्यलाभाः निम्नलिखितरूपेण सन्ति -[सम्पादयतु]

    LEGAL AGREEMENTS AND CONTRACTS

    1. कानूनी सम्झौताः अनुबन्धाः च[सम्पादयतु]

    कस्यापि फर्मस्य सुचारुरूपेण संचालनार्थं कानूनी अनुबन्धाः आवश्यकाः भवन्ति । कानूनीप्रतिबन्धानां सम्मानः महत्त्वपूर्णः अस्ति । व्यावसायिककानूनस्य सम्यक् अवगताः व्यावसायिकाः संस्थायाः कानूनीसमझौतानां मसौदां निर्मातुं सहायतां कुर्वन्ति ये अधिकं उपयोगिनो दोषरहिताः च भवन्ति । प्रत्येकं कम्पनीयाः आन्तरिकं कानूनीदलं भवति, एतत् अवगत्य दलं सम्मिलितुं शक्यते ।

    2. व्यापारनियमानां अवगमनम्[सम्पादयतु]

    व्यावसायिककायदानानां नियमानाञ्च विषये अवगतः भूत्वा अनावश्यककानूनीक्लेशान् परिहरन् व्यापारस्य अधिकप्रभावितेण प्रबन्धनं कर्तुं शक्यते । एतेन अवगमनेन कस्यापि संस्थायाः कानूनीनियमाः शर्ताः च अवगन्तुं सरलतरं स्यात् । यदि भवान् स्वव्यापारस्य स्वामित्वं करोति तर्हि व्यापारविधेः उपाधिः भवतः कम्पनीं कानूनीरूपेण चालयितुं साहाय्यं करिष्यति। सम्यक् सूचनायाः सह कस्यापि कानूनी परिदृश्यस्य निबन्धनं अपि सरलं भविष्यति ।

    3. स्वस्य प्रभारं गृहाण[सम्पादयतु]

    व्यावसायिककानूनस्य अवगमनेन, कानूनीदलेन सह निरन्तरं संवादं विना कानूनस्य अन्तः स्थित्वा स्वकम्पनीं प्रबन्धयितुं विचारान् विकसितुं च शक्नोति।उत्तमव्यापाररणनीतयः, कर्मचारीनीतिः, निर्णयक्षमता च विकसितुं शक्यते। उत्तमव्यापार-कर्मचारि-नीतयः, वित्तीय-रणनीतयः, निर्णय-क्षमता च सर्वाणि विकसितुं शक्यन्ते । वित्तस्य प्रबन्धनार्थं, विपण्यां स्थितिं च प्रबन्धयितुं कस्यापि फर्मस्य अनेकाः कानूनीनिर्णयाः करणीयाः । एतेन उत्तमविकल्पं कर्तुं शक्यते ।

    4. क्षतिपूर्ति चिन्ता[सम्पादयतु]

    संस्थायां विविधक्षतिपूर्तिचिन्तानां प्रबन्धनार्थं व्यापारन्यायः महत्त्वपूर्णः अस्ति । वेतन-वेतन-प्रशासनेन सह विवादानाम् समाधानार्थं कम्पनयः सांता रोजा-नगरस्य योग्यव्यापारवकीलस्य सहायतां प्राप्तुं शक्नुवन्ति । ग्राहकेन क्षतिपूर्ति-लाभ-कायदानां किमपि उल्लङ्घनं निवारयितुं वकिलस्य सर्वाणि उचितपदानि स्वीकुर्वन्ति । यदि किमपि भेदाः सन्ति तर्हि परिणामाः घातकाः भवितुम् अर्हन्ति ।

    PROTECT SHAREHOLDER'S RIGHTS

    5. भागधारकाधिकारस्य रक्षणं कुर्वन्तु[सम्पादयतु]

    यदा कम्पनीयाः भागधारकाणां अधिकारस्य रक्षणस्य विषयः आगच्छति तदा व्यापारन्यायः अत्यावश्यकः । व्यावसायिककानूनविशेषज्ञाः अल्पसंख्यकभागधारकाणां, संवैधानिकप्रावधानानाम्, मध्यस्थतानिपटानानां, अन्यविषयाणां च द्वन्द्वान् सम्भालितुं शक्नुवन्ति ।

    6. व्यावसायिक गठन[सम्पादयतु]

    व्यापारस्य नियमः प्रत्येकस्य उद्यमस्य आधारशिलारूपेण कार्यं करोति । व्यवसायस्य आरम्भे अनेकाः कानूनीप्रक्रियाः, पट्टाः, अनुज्ञापत्राणि च सम्मिलिताः भवन्ति । एकः व्यापारिककानूनवकीलः सर्वेषां प्रासंगिककायदानानां विषये ज्ञाता भवति तथा च कम्पनीयाः सफलतया परिचालनस्थापने सहायतां कर्तुं शक्नोति।

    व्यापारन्यायः सामान्यतया न्यायालयस्य बहिः भवति । अत्र वा तत्र वा बोर्डानाम् अथवा नियामकसमितीनां समक्षं अनुमोदनार्थं कतिपयानि सुनवायीः भवितुम् अर्हन्ति । परन्तु प्रतिद्वन्द्वीन्यायालये स्थले एव दीर्घाः कठिनाः दिवसाः अत्यल्पाः एव भवन्ति । यदा विग्रहाः भवन्ति तदा कम्पनी तस्य निबन्धनार्थं स्वव्यापारवकीलस्य उपयोगं न कर्तुं शक्नोति । अपि तु न्यायालयस्य परिवेशे वर्षाणाम् अनुभवं विद्यमानस्य मुकदमकारस्य समीपं ते प्रकरणं निर्दिष्टुं शक्नुवन्ति ।

    यतो हि व्यापारन्यायः व्यवहारेषु केन्द्रितः अस्ति, तेषां वकिलानां कृते एषः महान् विकल्पः अस्ति ये उच्चदबावन्यायालयस्य परिस्थितीनां चिन्तां न कुर्वन्ति । व्यापारन्यायेन सह वकिलः कदापि प्रतिद्वन्द्वीप्रक्रियायाः न्यायालये पादं न स्थापयित्वा पूर्णं सम्पूर्णं च अभ्यासं कर्तुं शक्नोति । विस्तरेषु ध्यानं दत्तवन्तः वकिलाः व्यापारन्याये वर्धन्ते । कम्पनीं नीतिं निर्मातुं, दाखिलीकरणं सम्पन्नं कर्तुं, अनुबन्धं कर्तुं वा व्यावसायिकव्यवहारस्य विषये सहमतिम् आनेतुम् सहायतां प्रायः सूक्ष्मविवरणेषु एव अवतरति । ये वकिलाः विवरणेषु ध्यानं दातुं शक्नुवन्ति ते व्यापारकानूनपरिवेशे प्रफुल्लिताः भवन्ति |

    व्यापारन्यायः किमर्थं महत्त्वपूर्णः?[सम्पादयतु]

    1. अधुना प्रत्येकस्य सफलनिगमस्य कृते विपण्यां सफलतां प्राप्तुं व्यापारकायदानानि अवगन्तुं आवश्यकम् अस्ति ।
    2. व्यवसायस्य कानूनीपक्षं नियन्त्रयितुं निगमानाम् एतादृशी उपाधियुक्तानां वकिलानां दलस्य आवश्यकता वर्तते।
    3. न केवलं तत्, व्यापारन्यायस्य उपाधिं विद्यमानः व्यावसायिकः अन्येभ्यः अपेक्षया अधिकानि तार्किकनीतीनि निर्मातुम् अर्हति यतः ते विपण्यं मनसि धारयन् तस्मिन् विपण्ये सर्वकारीयनियमविनियमानाम् प्रभावं च मनसि धारयन्ति।
    4. कोऽपि कम्पनी कानूनीविषयाणां सामना कर्तुम् इच्छति, व्यापारन्यायस्य सम्यक् ज्ञानं विद्यमानः व्यावसायिकः च कम्पनीं तत् परिहरितुं साहाय्यं करोति

    https://commons.wikimedia.org/wiki/File:Employment_Law_Office.jpg http://www.law.harvard.edu/programs/olin_center/papers/pdf/Kraakman_643.pdf

    Benvenuto Stracca
    जन्म 1509
    मृत्युः 1578
    निवासः Ancona, Italy
"https://sa.wikipedia.org/w/index.php?title=व्यापार_विधि&oldid=482943" इत्यस्माद् प्रतिप्राप्तम्