सामग्री पर जाएँ

शबरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रामेण शबर्याः बदरीभक्षमम्

शबरी रामयणस्य प्रसिद्धं पात्रम् ।अस्य रचयिता महर्षिः वालमीकिः ।अस्मिन् काव्ये बालकाण्डम्, अयोध्याकाण्डम्, अरण्यकाण्डम् किष्किन्दाकाण्डं, सुन्दरकाण्डं, युद्धकाण्डम्, अन्तरकाण्डम् इति सप्तकाण्डानि सन्ति । रामायणम् आदिकाव्यमित्यापि प्रसिद्धम् अत्रैव शबरी इत्येकस्याः कथा अपि वर्तते ।

ऋष्यमूकपर्वतस्य मूले पम्पासरोवरस्य तीरे मतङ्गमहर्षेः आश्रमः वर्तते । तस्मिन् आश्रमपदे शबरी नाम काचित् वृद्धा निवसति स्म । सा प्रभाते एव उत्थाय निखिलम् आश्रमपदं स्वच्छीकरोति स्म। पूजायै पुष्णाणी फलानि च आनयति स्म।

वृद्धायाः गुरुशुश्रूषां विलोक्य सन्तुष्टः मतङ्गमहर्षिः ताम् एवमवदत् "भद्रे, अहं स्वर्गं गच्छन् अस्मि । दशरथस्य पुत्रौ रामलक्षम्णौ सम्प्रति चित्रकूटं प्राप्तवन्तौ। तयोः सेवनात् तव सद्गतिः भविष्यति" इति ।

तदारभ्य शबरी सदा रामध्यानं कुर्वती तं प्रतीक्षमाणा आसीत् । रामोऽपि भार्यावियुक्तः तास्मिन् आश्रामपदे आगच्छत् शबरी रामं प्रणीपत्य फलानि समर्प्य सत्कारम् अकरोत् । अपि च गुरोः लोकं गन्तुम् ऐच्छत् । तदा रामः शबर्याः सद्भावनया सन्तुष्टः तस्याः अनुग्रहम् अकरोत् । ततः सा दिव्यशरीरं प्राप्य उत्तमं लोकम् अगच्छत् ।

शबरी हिन्दुपौराणिककथानां पात्रं रामदेवभक्त्या प्रसिद्धम् । आदिवासी वने निवसन्ती रामभक्ता महती स्मृता । रामायणस्य अनुसारं शबरी वने निवसन्ती वृद्धा आसीत्, तस्य निर्वासनकाले भगवता रामस्य दर्शनं कृतम् ।शबरी निम्नजातीयः महिला आसीत्, या शिक्षां प्राप्तुं, धर्मस्य विषये ज्ञातुं च स्वगृहं त्यक्त्वा गतवती । परन्तु तस्याः जात्याः कारणात् बहवः गुरुः सिद्धाः च तां अस्पृश्यम् इति विवेकं कृतवन्तः । अन्ततः ऋष्यमुखपर्वते मातङ्गऋषिः तस्याः समर्थनं प्राप्तवती यः तस्याः आश्रयं दत्त्वा शिक्षितवान् ।

शबर्या: जीवनं

[सम्पादयतु]

शबरी वृद्धा, ऋषि मातङ्गस्य शिष्यः आसीत् । यदा मतङ्गेन सूचितं यत् तस्य मर्त्यचक्रं त्यक्तुं समयः अस्ति तदा शाबरी अपि तस्य अनुसरणं कर्तुम् इच्छति स्म । तां निवर्तयन् विष्णुस्य आगमनं मनुष्यरूपेण प्रतीक्ष्य यात्रां कर्तुं पूर्वं रामस्य आतिथ्यं कर्तुं च निर्देशं दत्तवान् । शबरी दयालुः स्नेहपूर्णः गणः आसीत् यः रामलक्ष्मनं च पोषयति स्म, ततः स्वेच्छया स्वप्राणान् त्यक्तवान् । ऋष्यमुखपर्वतस्य पार्श्वे पम्पा-सरोवरस्य रमणीयदृश्ये शाबरी-महोदयस्य जीवनं मनोहरम् आसीत् । सरसः परितः वालुका मृदुः, सुलभः च आसीत् । प्रचुरं फलं मत्स्यं वराहं च विविधं भूखं भोजनार्थं प्रदत्तम् । पद्मानि प्रचुराणि वृक्षेषु निहिताः पक्षिणः | सम्भवतः एतत् आधुनिककालस्य हम्पी-नगरस्य समीपे कुत्रचित् आसीत्, यत् अद्यापि मानवस्य निरन्तरं लुण्ठनस्य अभावेऽपि मनोहरं, स्वस्थं च वर्तते ।

शबरी भगवान् रामस्य प्रखरभक्ता आसीत्, तस्य आगमनस्य प्रतीक्षया च सम्पूर्णं जीवनं व्यतीतवती आसीत् । सा तस्य महत्त्वस्य गुणस्य च कथाः श्रुत्वा सः ईश्वरस्य मूर्तरूपः इति निश्चयं कृतवती आसीत् । तस्य नाम ध्यानं कृत्वा तस्य समीपं आगमनं प्रतीक्षमाणा दिवसान् यापयति स्म । यदा रामः भ्रात्रा लक्ष्मणेन सह भक्तेन हनुमानेन सह अन्ते वने तस्याः आश्रमं आगतः तदा सा अतीव हर्षिता अभवत् ।

शबरी रामस्य महतीं भक्त्या स्वागतं कृत्वा तया आस्वादितानि जामुनानि अर्पणात् पूर्वं मधुराणि इति सुनिश्चित्य अर्पितवती । तस्याः भक्त्या प्रभावितः रामः अवदत् यत् जामुनस्य स्वादः अम्ब्रोसिया इत्यस्मात् मधुरतरः यतः ते प्रेम्णा भक्त्या च अर्पिताः आसन् । ततः स तां आशीर्वादं दत्त्वा प्रतिज्ञातवान् यत् सा स्वभक्त्या मोक्षं वा मोक्षं वा प्राप्स्यति इति ।शबरस्य भगवतः रामभक्तिः भक्तिमार्गस्य उदाहरणं मन्यते । तस्याः शुद्धप्रेमभक्तिः च भक्तिपरमरूपं मन्यते । तस्याः चरित्रं शुद्धभक्तिनिःस्वार्थसेवाप्रतीकत्वेन दृश्यते । तस्याः मधुरतमं जामुनं स्वयम् आस्वादयित्वा रामाय अर्पणस्य इच्छा निःस्वार्थसेवायाः प्रतीकत्वेन दृश्यते ।

Shabari's_Hospitality

रामायणे शबरी इत्यस्य भूमिका

[सम्पादयतु]

शबरी भगवान् रामस्य आदर्शभक्तः अपि मन्यते । तस्याः भक्तिः कथं ईश्वरस्य समीपं गन्तव्यमिति उदाहरणरूपेण दृश्यते, पूर्णसमर्पणेन प्रेम्णा च । तस्याः भक्तिः शुद्धतमं भक्तिरूपं मन्यते, यस्याः व्यक्तिगतकामना वा प्रेरणा वा अस्पृष्टा अस्ति । तस्याः उदाहरणम् अनुसृत्य मोक्षं लभ्यते, भगवता सह संयोजितुं च शक्यते इति विश्वासः ।

शबरी श्रद्धाभक्तिशक्तेः प्रतीकत्वेन अपि दृश्यते । तस्याः भगवतः रामभक्ता एतावता प्रबलः आसीत् यत् सा विनयशीलस्य उत्पत्तिः, औपचारिकशिक्षाभावस्य च अभावे अपि मोक्षं प्राप्तुं समर्था अभवत् । सा च यत्किमपि बाधकं पारयितुं भक्तिशक्तेः प्रतीकरूपेण दृश्यते । तस्याः रामभक्तिः एतावता प्रबलः आसीत् यत् तस्याः मोक्षप्राप्त्यर्थं बाधकं यत्किमपि बाधकं तत् अतितर्तुं समर्था आसीत् ।

उपसंहारः हिन्दुपौराणिककथासु शबरी भक्ति-प्रतीकः प्रबलः । तस्याः रामभक्तिः परमं भक्तिरूपं मन्यते, तस्याः चरित्रं कथं ईश्वरस्य उपसर्गं कर्तव्यमिति उदाहरणरूपेण दृश्यते । तस्याः निःस्वार्थसेवा शुद्धप्रेम च भगवतः रामभक्तानां बहूनां प्रेरणादायकं भवति, श्रद्धाभक्तिशक्तेः च शक्तिशालिनी उदाहरणं मन्यते ।शबरी-कथा महिलाभक्तानां महत्त्वं, सामर्थ्यं च ज्ञायते इति प्रमुखा आख्यानम् अस्ति । न बहवः भक्तिकथाः तस्मिन् स्त्रियः सन्ति ये गृहपत्नीत्वं, मातृत्वस्य च कर्तव्यं त्यक्त्वा स्वकामस्य, कामस्य च मार्गे स्वतन्त्राः सन्ति।भारतस्य भक्ति-आन्दोलनेन एतादृशानां बहूनां महिलाभक्तानाम् कथाः अपि प्रदर्शिताः, यथा मीरा बाई, ये स्व-देव-देवी-प्रेम-अभिव्यक्ति-स्वतन्त्रतां, स्व-जीवने यत् किमपि प्रियं, यथार्थतया च इच्छन्ति तत् कार्यं कर्तुं स्वतन्त्रतां च प्रयुज्यन्ते स्म ।

"https://sa.wikipedia.org/w/index.php?title=शबरी&oldid=475771" इत्यस्माद् प्रतिप्राप्तम्