सामग्री पर जाएँ

शिन्जो अबे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शिन्जो अबे (安倍晋三,Shinzo Abe) जापानीराजनेता राज्यकर्त्ता च आसीत् यः २००६ तः २००७ पर्यन्तं जापानदेशस्य प्रधानमन्त्री, लिबरल् डेमोक्रेटिक पार्टी इत्यस्य अध्यक्षः च आसीत्, पुनः २०१२ तः २०२० पर्यन्तं च सः जापानी इतिहासे सर्वाधिकं दीर्घकालं यावत् प्रधानमन्त्री आसीत्, प्रायः नववर्षं यावत् कार्यं कृतवान् कुलतः । अबे २००५ तः २००६ पर्यन्तं जुनिचिरो कोइजुमी इत्यस्य नेतृत्वे मुख्यमन्त्रिमण्डलसचिवरूपेण अपि कार्यं कृतवान्, २०१२ तमे वर्षे च संक्षेपेण विपक्षस्य नेता अभवत् ।

"https://sa.wikipedia.org/w/index.php?title=शिन्जो_अबे&oldid=486508" इत्यस्माद् प्रतिप्राप्तम्