शिवदौल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शिवदौल (अर्थः शिवस्य मन्दिरम्) इति संरचनानां समूहः अस्ति यस्मिन् शिवडोल्, विष्णुडोल (अर्थात् भगवतः विष्णुस्य मन्दिरम्) तथा देविडोल् (स्थानीय असमियाभाषायां देवी दुर्गादेव्याः मन्दिरम्) तीर्थाः, तथा संग्रहालयः। एते भारतस्य असमराज्यस्य शिवसागरस्य हृदये शिवसागरस्य ("शिवस्य सागरः") टङ्कस्य, बोरपुखुरी टङ्कः इति अपि प्रसिद्धस्य तटे स्थिताः सन्ति ।

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शिवदौल&oldid=485484" इत्यस्माद् प्रतिप्राप्तम्