शुङ्गवंशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

क्रि.पू १८५ तमे वर्षे सेनापतिः पुष्यमित्रशुङ्गः मौर्यमहाराजं बृहद्रथं हत्वा शुङ्गवंशं प्रतिष्ठापितवान्। इदं राज्यं क्रि.पू. २६ तमे वर्षे नष्टम् अभवत्।

शुङ्गराज्यम्
{{{मानचित्रम्}}}
कालक्रमः
कालः क्रि.पू. १८५-७५
पूर्ववंशः {{{पूर्ववंशः}}}
आगमिवंशः {{{आगमिवंशः}}}
प्रस्थापकः पुष्यमित्रशुङ्गः
राज्यम्
शासनप्रकारः राज्यम्
प्रधानपुरी पाटलिपुत्रः
मुख्यभाषाः संस्कृतम्, प्राकृतम्
मतानि {{{मतानि}}}
शुङ्गसिका
यक्षस्य शिल्पः भर्हुत्

वंशावलिः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शुङ्गवंशः&oldid=365344" इत्यस्माद् प्रतिप्राप्तम्