संगठनात्मकव्यवहारसिद्धान्ताः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संगठनात्मकव्यवहारः (OB) इति संगठनात्मकपरिवेशे मानवव्यवहारस्य अध्ययनम् । यतो हि प्रत्येकं व्यवसायः अद्वितीयः भवति तथा च उद्योगेन भिन्नः भवति, अधिकांशव्यापाराः कर्मचारिणां सन्तुष्ट्या सह सन्तुलितं सकारात्मकं उत्पादकं च संगठनं भवितुं लक्ष्यं साझां कुर्वन्ति । प्रायः नेतारः संगठनात्मकव्यवहारस्य उपयोगं कुर्वन्ति यत् ते अवगन्तुं शक्नुवन्ति यत् दलाः कथं कार्यं कुर्वन्ति तथा च कार्यक्षेत्रे व्यक्तिः कथं कार्यं करोति, कथं कार्यं करोति च । अस्मिन् लेखे वयं 'संगठनात्मकव्यवहारः किम्?'

संगठनात्मकव्यवहारसिद्धान्ताः संस्थायाः विविधपक्षेषु सुधारं कर्तुं नेतारः प्रबन्धकाः च मार्गचित्ररूपेण कार्यं कुर्वन्ति, यथा-

समीचीनकर्मचारिणः अन्वेषणम् कार्यसन्तुष्टि सुनिश्चित करना कर्मचारिणः उत्तमरीत्या अवगन्तुम् संगठनात्मक संस्कृति का विकास उत्तमं दलं निर्माय महान् नेतारः विकसिताः उच्चतर उत्पादकता सुनिश्चित करना नवीनतां प्रवर्धयन् नैतिकव्यवहारं प्रोत्साहयन् सकारात्मकं कार्यवातावरणं निर्माय कार्यस्थले घटमानानां चुनौतीनां आधारेण प्रबन्धकः विविधरणनीतयः उपयोक्तुं शक्नोति, यथा कार्यस्थलमूल्यांकनपद्धतीनां परिवर्तनं, क्षतिपूर्तिसंरचनायाः परिवर्तनं, संगठनात्मकव्यवहारस्य उन्नयनार्थं कार्यस्थलस्य पुनर्गठनं च

संगठनात्मकव्यवहारस्य के लाभाः सन्ति ? मानवसंसाधन (HR) व्यावसायिकाः संगठनात्मकव्यवहारसंशोधनात् प्राप्तान् निष्कर्षान् प्रयोक्तुं शक्नुवन्ति येन समीचीनपदे समीचीनजनाः नियुक्ताः भवन्ति। एकं व्यापकं संगठनात्मकं प्रतिरूपं कम्पनीयाः संस्कृतिं सुधारयितुम्, मानवसंसाधनव्यावसायिकान् योग्यान् अभ्यर्थिनः नियुक्तुं सक्षमं कर्तुं शक्नोति तथा च कार्यस्थलसंस्कृतिः कर्मचारिणां कार्यप्रदर्शने कथं योगदानं ददाति इति विषये प्रबन्धकान् शिक्षितुं शक्नोति। अपि च, ओबी प्रबन्धकं अवगन्तुं साहाय्यं कर्तुं शक्नोति यत् कर्मचारिणः कुशलतया कार्यं कर्तुं किं प्रेरयति। एतेन नेतारः कम्पनीनां वेतनसंरचनायाः पुनर्गठनं कर्तुं, कार्यप्रदर्शनमूल्यांकनेषु सुधारं कर्तुं, कार्यस्थलस्य नैतिकताम् वर्धयितुं च सहायकाः भवितुम् अर्हन्ति । यदा नेतारः स्वकर्मचारिणः प्रेरयन्ति तदा तस्य अनुवादः लाभप्रदता उत्पादकता च वर्धते ।

संगठनात्मकव्यवहारस्य अन्ये केचन लाभाः सन्ति- १.

कार्यस्थलविविधतायाः प्रबन्धनम् कर्मचारिणः सशक्तीकरणम् नवीनतां परिवर्तनं च उत्तेजयन् नैतिकव्यवहारस्य सुधारः ग्राहकसेवावर्धनम् कर्मचारिणां कार्यजीवनस्य सन्तुलनं निर्मातुं साहाय्यं करणं जनानां कौशलं वर्धयन् संगठनात्मकव्यवहारस्य परिणामः भिन्नः भवितुम् अर्हति, यतः प्रत्येकस्मिन् संस्थायाः विविधव्यक्तित्वयुक्ताः कर्मचारीः सन्ति । अधिकांशसंस्थाः स्वस्थं उत्पादकं च कार्यवातावरणं प्रदास्यन्ति यत् कर्मचारिणः संस्थायां दीर्घकालं यावत् स्थातुं प्रेरयति।

संगठनात्मक व्यवहार के नुकसान प्रत्येकं कम्पनी संगठनात्मकव्यवहारस्य सिद्धान्तान् विचारान् च भिन्नरूपेण प्रयोक्तुं शक्नोति, यस्य परिणामः भिन्नः परिणामः भवति । एतेन नैमित्तिकदोषाः भवितुम् अर्हन्ति, यथा-

अल्पकालिकचिन्तनम् कार्यस्थले संगठनात्मकव्यवहारं प्रयोजयन् प्रबन्धकाः स्वस्य दीर्घकालीनसाङ्गठनिकलक्ष्याणां विचारस्य स्थाने वर्तमानकार्यवातावरणस्य सुधारणस्य अल्पकालिकलाभेषु अधिकं ध्यानं दातुं शक्नुवन्ति OB इत्यस्य उद्देश्यं विचारयितुं महत्त्वपूर्णं यत् भवन्तः केवलं लक्ष्यं कर्तुं संगठनात्मकव्यवहारस्य मनमाना पक्षान् चयनं कर्तुं न अपितु संस्थायाः कृते परिणामान् प्राप्तुं कथं तत् प्रयोक्तुं शक्नुवन्ति। ओबी सिद्धान्तानां विषये दलं शिक्षयित्वा तथा च सर्वेषां संगठनात्मकव्यवहारस्य परिवर्तनस्य उद्देश्यं अवगच्छति इति सुनिश्चित्य भवान् अधिकप्रभाविणी दीर्घकालीनरणनीतयः प्रयोक्तुं शक्नोति।

Maslows hierarchy

REFERENCE LINK:

https://www.iedunote.com/organizational-behavior https://in.indeed.com/career-advice/career-development/what-is-organisational-behaviour