संजीव अभयङ्कर्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Pt. Sanjeev Abhyankar
व्यैक्तिकतथ्यानि
जन्मनाम Sanjeev Abhyankar
जन्म (१९६९-२-२) ५ १९६९ (आयुः ५४)
Pune, India
सङ्गीतविद्या Khayal, Bhajans
वृत्तिः Indian Classical and Devotional Singer
वाद्यानि Vocal
सक्रियवर्षाणि 1980–1983, 1989–present
जालस्थानम् http://www.sanjeevabhyankar.com


വർഗ്ഗം:Articles with hCards

पण्डित संजीव अभयङ्कर् (जन्म १९६९) मेवाटीघरान इति प्रशस्तस्य हिन्दुस्तानी शास्त्रीयगानालापन शैलेः प्रचारकः शास्त्रीयसङ्गीतगायकः अस्ति । [१] हिन्दीचलच्चित्रस्य गॉडमदर इत्यस्य सुनो रे भैला इति गीतस्य कृते १९९९ तमे वर्षे सर्वोत्तमप्लेबैकगायकस्य राष्ट्रियचलच्चित्रपुरस्कारं प्राप्तवान् । तथा शास्त्रीयकलासु निरन्तर उत्कृष्टतायाः कृते मध्यप्रदेशसर्वकारेण कुमारगन्धर्वराष्ट्रीयपुरस्कारः २००८तमे वर्षे प्राप्तवन्तः सन्ति

प्रारम्भिक जीवन[सम्पादयतु]

संजीव अभयङ्करस्य जन्म १९६९ तमे वर्षे अक्टोबर्-मासस्य ५ दिनाङ्के भारतस्य पुणे नगरे शोभाअभ्यंकरस्य पुत्रत्वेन अभवत् । सः अष्टवर्षे एव हिन्दुस्तानीशास्त्रीयसङ्गीतस्य अध्ययनं आरब्धवान्। , तस्य माता, गुरुः पिम्पलखरे च प्रारम्भिकशिक्षिकाः आसन् । पश्चात् पण्डितजसराजेन तस्य प्रशिक्षणं प्राप्तम् |

गायनवृत्तिः[सम्पादयतु]

संजीव अभयङ्करः १९८१ तमे वर्षे मुम्बईनगरे ११ वर्षे प्रथमं मञ्चप्रदर्शनं कृतवान् ।सन्जीवः सम्पूर्णे भारते जिद्दूकृष्णमूर्तेः शिक्षाप्रसारार्थं डेगादेवकुमाररेड्डी इत्यनेन परिकल्पितस्य नृत्यसमूहस्य एसेन्स् आफ् लाइफ् इत्यस्य स्वरं प्रदत्तवान् । [२] तदेव सः विशिष्टः अभवत् । पश्चात् राष्ट्रियचलच्चित्रपुरस्कारं प्राप्य सः व्यस्तः गायकः अभवत्

चलचित्र डिस्कोग्राफी[सम्पादयतु]

  • तुम गये (लता मंगेशकर सहित), मैच्स् [१९९६] ।
  • ये है शान बनारस की, बनारस (2005)
  • लाई जा रे बदरा, दिल पे मत ले यार (2000)
  • सदा सुमिरन करले, दशावतार (2008)
  • सुनो रे सुनो रे भैना के, गॉडमदर (1998)
  • रूखे नैना, मकबूल (2003)
  • To Astis Thar, कोफी अनि बाराच कही (2015)

सन्दर्भः[सम्पादयतु]

  1. Sanjeev Abhyankar
  2. "A Melange of Mediums". The New Indian Express. आह्रियत 2020-11-15. 

बाह्यलिङ्काः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=संजीव_अभयङ्कर्&oldid=477533" इत्यस्माद् प्रतिप्राप्तम्