सामग्री पर जाएँ

सखेति मत्वा प्रसभं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(सखेति मत्वा - 11.41 इत्यस्मात् पुनर्निर्दिष्टम्)


श्लोकः

[सम्पादयतु]
गीतोपदेशः
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य एकचत्वारिंशत्तमः(४१) श्लोकः ।

पदच्छेदः

[सम्पादयतु]

सखा इति मत्वा प्रसभं यत् उक्तं हे कृष्ण हे यादव हे सख इति अजानता महिमानं तव इदं मया प्रमादात् प्रणयेन वा अपि ॥ ४१ ॥

अन्वयः

[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः ।

शब्दार्थः

[सम्पादयतु]

अग्रिमश्लोकः द्रष्टव्यः ।

अग्रिमश्लोकः द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः

[सम्पादयतु]

सम्बद्धाः लेखाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=सखेति_मत्वा_प्रसभं...&oldid=418841" इत्यस्माद् प्रतिप्राप्तम्